Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 82
________________ श्री धर्मपरीक्षा कथानकम् ॥ ३६ ॥ करोषि मद्र ! किं वा वाडवैरिति भाषिते । विप्राः प्राहुस्तदा मेरी कथं मूर्खेण ताडिता । आजन्मापूर्वमालोक्य समारूढोऽर्जुनासनम् । द्विजैः पृष्टो गुरुः क्षुल्लकस्त्वदीयो निवेदय । स क्षुल्लकोऽगदत्तान् भो वादनामापि वेद्भि नो खगेनोक्तं मया दक्षाः ! कौतुकेन हता द्रुता न पुनर्वादमानेन मा मा कुप्यत माहनाः ! स जगो मे गुरुर्नास्ति मयाऽग्राहि स्वयं व्रतम् दस्ततो विप्राः गुरुणा विना । निदानेन त्वया केनाग्राहि दीक्षा स्वयं विदा ततोsवादीन्मनोवेगो निगदामि परं द्विजाः । मदाक्ये भवतां सत्ये प्रतीतिर्न भविष्यति अभाणिषुर्द्विजन्मानो विद्मः सत्यं तथाऽनृतम् । कथय त्वं महाभाग ! तदनु प्रोंचिवान् खगः चंपायां हरिमंत्रीशो राज्ञोऽभूद्गुणवर्मणः । तरन्ती तेन पानीये एकाकिनी शिलेक्षिता चित्रे निगदिते तत्र राज्ञा बद्धो क्रुधाप्यसौ । तोये तरति किं ग्रावा भो भो दक्षा ! विचार्यताम् गृहीतो धीसखः केन भूतेनैव विनिश्चितम् । कथं वक्तन्यथेदृक्षविरुद्धं मयेदं गदितं देव ! श्रूयतां ऋजुचेतसा । इत्युक्ते तेन भूपेन मंत्रीशो अथ च विविधातोद्यसंकीर्ण संगीतं गीतसंगतम् । हरीणां पौरकैः रम्यं मंत्रिणा तेन कारितम् स्वभावेन गतस्तत्रचैकाकी पृथिवीपतिः । दिव्यं तन्नाटकं दृष्ट्वा विस्मयं प्राप मानसे यावदर्श पूर्व भूपतिर्निजमन्त्रिणः । तावत्संहृत्य संगीतं वने नष्टा दिशोदिशम् चेतनान्वितः मोचितस्ततः ॥ ३४ ॥ ।। ३५ ।। ॥ ३६ ॥ ॥ ३७ ॥ ॥ ३८ ॥ ॥ ३९ ॥ 1180 11 ॥ ४१ ॥ ॥ ४२ ॥ ॥ ४३ ॥ || 88 || ।। ४५ ।। ॥ ४६ ॥ ।। ४७ ।। RITIS दशमः परिच्छेदः ॥ ३६ ॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132