________________
श्री धर्मपरीक्षा कथानकम् ॥ ३६ ॥
करोषि मद्र ! किं वा वाडवैरिति भाषिते । विप्राः प्राहुस्तदा मेरी कथं मूर्खेण ताडिता । आजन्मापूर्वमालोक्य समारूढोऽर्जुनासनम् । द्विजैः पृष्टो गुरुः क्षुल्लकस्त्वदीयो निवेदय ।
स क्षुल्लकोऽगदत्तान् भो वादनामापि वेद्भि नो खगेनोक्तं मया दक्षाः ! कौतुकेन हता द्रुता न पुनर्वादमानेन मा मा कुप्यत माहनाः ! स जगो मे गुरुर्नास्ति मयाऽग्राहि स्वयं व्रतम् दस्ततो विप्राः गुरुणा विना । निदानेन त्वया केनाग्राहि दीक्षा स्वयं विदा ततोsवादीन्मनोवेगो निगदामि परं द्विजाः । मदाक्ये भवतां सत्ये प्रतीतिर्न भविष्यति अभाणिषुर्द्विजन्मानो विद्मः सत्यं तथाऽनृतम् । कथय त्वं महाभाग ! तदनु प्रोंचिवान् खगः चंपायां हरिमंत्रीशो राज्ञोऽभूद्गुणवर्मणः । तरन्ती तेन पानीये एकाकिनी शिलेक्षिता चित्रे निगदिते तत्र राज्ञा बद्धो क्रुधाप्यसौ । तोये तरति किं ग्रावा भो भो दक्षा ! विचार्यताम् गृहीतो धीसखः केन भूतेनैव विनिश्चितम् । कथं वक्तन्यथेदृक्षविरुद्धं मयेदं गदितं देव ! श्रूयतां ऋजुचेतसा । इत्युक्ते तेन भूपेन मंत्रीशो अथ च विविधातोद्यसंकीर्ण संगीतं गीतसंगतम् । हरीणां पौरकैः रम्यं मंत्रिणा तेन कारितम् स्वभावेन गतस्तत्रचैकाकी पृथिवीपतिः । दिव्यं तन्नाटकं दृष्ट्वा विस्मयं प्राप मानसे यावदर्श पूर्व भूपतिर्निजमन्त्रिणः । तावत्संहृत्य संगीतं वने नष्टा दिशोदिशम्
चेतनान्वितः मोचितस्ततः
॥ ३४ ॥
।। ३५ ।।
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥ 1180 11 ॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
|| 88 ||
।। ४५ ।।
॥ ४६ ॥
।। ४७ ।।
RITIS
दशमः
परिच्छेदः
॥ ३६ ॥