SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्री धर्मपरीक्षा कथानकम् ॥ ३६ ॥ करोषि मद्र ! किं वा वाडवैरिति भाषिते । विप्राः प्राहुस्तदा मेरी कथं मूर्खेण ताडिता । आजन्मापूर्वमालोक्य समारूढोऽर्जुनासनम् । द्विजैः पृष्टो गुरुः क्षुल्लकस्त्वदीयो निवेदय । स क्षुल्लकोऽगदत्तान् भो वादनामापि वेद्भि नो खगेनोक्तं मया दक्षाः ! कौतुकेन हता द्रुता न पुनर्वादमानेन मा मा कुप्यत माहनाः ! स जगो मे गुरुर्नास्ति मयाऽग्राहि स्वयं व्रतम् दस्ततो विप्राः गुरुणा विना । निदानेन त्वया केनाग्राहि दीक्षा स्वयं विदा ततोsवादीन्मनोवेगो निगदामि परं द्विजाः । मदाक्ये भवतां सत्ये प्रतीतिर्न भविष्यति अभाणिषुर्द्विजन्मानो विद्मः सत्यं तथाऽनृतम् । कथय त्वं महाभाग ! तदनु प्रोंचिवान् खगः चंपायां हरिमंत्रीशो राज्ञोऽभूद्गुणवर्मणः । तरन्ती तेन पानीये एकाकिनी शिलेक्षिता चित्रे निगदिते तत्र राज्ञा बद्धो क्रुधाप्यसौ । तोये तरति किं ग्रावा भो भो दक्षा ! विचार्यताम् गृहीतो धीसखः केन भूतेनैव विनिश्चितम् । कथं वक्तन्यथेदृक्षविरुद्धं मयेदं गदितं देव ! श्रूयतां ऋजुचेतसा । इत्युक्ते तेन भूपेन मंत्रीशो अथ च विविधातोद्यसंकीर्ण संगीतं गीतसंगतम् । हरीणां पौरकैः रम्यं मंत्रिणा तेन कारितम् स्वभावेन गतस्तत्रचैकाकी पृथिवीपतिः । दिव्यं तन्नाटकं दृष्ट्वा विस्मयं प्राप मानसे यावदर्श पूर्व भूपतिर्निजमन्त्रिणः । तावत्संहृत्य संगीतं वने नष्टा दिशोदिशम् चेतनान्वितः मोचितस्ततः ॥ ३४ ॥ ।। ३५ ।। ॥ ३६ ॥ ॥ ३७ ॥ ॥ ३८ ॥ ॥ ३९ ॥ 1180 11 ॥ ४१ ॥ ॥ ४२ ॥ ॥ ४३ ॥ || 88 || ।। ४५ ।। ॥ ४६ ॥ ।। ४७ ।। RITIS दशमः परिच्छेदः ॥ ३६ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy