________________
॥४८॥ ॥४९॥ ॥५०॥
BBBBBCKXXXXXXXXXX
जगाद धोसखस्तत्र भूतेनाऽग्राहि भूपतिः । निगति भटैः सोऽपि बन्धयामास तं दृढम् यदा बद्धो महीपालस्तत्थेत्यगदत्तदा । स्मित्वा स तुष्टचित्तेन मैत्रिणा मोचितस्ततः सोऽवग् त्वया यथाऽदर्शि स्वामिन् वानरनाटकम् । तरन्ती सलिले दृष्टा सा शिलाऽपि मया तथा असंभाव्य न वक्तव्यम् प्रत्यक्षं यदि दृश्यते । यथा वानरसंगीतं यथा तरति सा शिला अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि वीक्षितम् । नून
सचिवभूमीशवृतान्तवुरैरपि यतोऽनकाकिनो वाक्ये प्रत्ययं मे करिष्यथ । कथयामि ततो नाहं मा मां पृच्छत वाडवाः । ते विप्राःप्रोचिरे भद्रा खत्समा बालकाः किमु । घटमानं वचो युक्तं जानीमो न यतः स्फुटम् अमाषिष्ट खगो विप्रा यूयं यदि विचारकाः । कथयामि तदा स्पष्टं श्रयतामे कचित्तकैः श्रीपुरे मुनिदत्तोऽस्ति श्रावक स पिता ममः। द्विजस्यैकस्य तेनाहं पाठनाय समर्पित प्रेषितो नीरमानेतुं समर्प्य करपात्रकम् । द्विजन्मनाऽन्यदा तेन क्रीडस्तत्र चिरं स्थितः सत्योक्तं छात्रकैः स्टः पलायस्व गुरुस्तव । मद्रासौ प्रतिघाबादं करिष्यति नियन्त्रणाम् निशम्येति वचो भीत्या कुर्वाहं पलायनम् । तुंर्ग नाग ददर्शाये बने जंगमपर्वतम् कर प्रसार्य क्रोधेन मां निरीक्ष्य स पावितः । सविग्रहो मृत्युरिख न केनापि निवारितः गन्तुं तदअतोऽशक्तः प्रविष्टः करपावके । अनुपविश्य : मां जातुमुघतो. वारणस्वतः
॥५३॥ ॥ ५४॥
SEXXXXXXXXXXXXXXXXXXXXX
॥५८॥
॥६०॥ ॥६१ ॥