SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ॥६२॥ श्री धर्मपरीक्षा दशमः परिच्छेदः ॥६४॥ ॥३७॥ ॥६६॥ ॥६७॥ नागं वीक्ष्यानुगच्छन्तं निर्गतोऽहं भयाकुलः । नालेन करपात्रस्योपाया: स्युर्जीवितेऽगिनाम् तेनैव निर्गतः सोऽपि विलग्नस्तस्य नालके । पुच्छयालस्तदा नष्टा गतो देशान्तरं द्विजाः प्रसादं सप्रसादं च वीक्ष्य कृत्वाऽथ वंदनाम् । रात्रौ मे तत्र सुप्तस्य वस्त्रं केनाप्युपाहतम् निशाऽवसाने स्वेचित्ते याचितः कोऽवदास्यति । वस्त्रं ममेति ध्यात्वाऽहं जैनदीक्षामुपाददे वसुधां पर्यटन नित्यं क्रमादत्रागतोऽहकम् । बहुचित्रमयी पृथ्वी यतः शाने निवेदितम् दीसइ विवहच्चरीय बाणिज्जइ सुयणदुज्जणविसेसो। अप्पाणं च कलिज्जा हिंडज्जइ तेण पुहवीए इदं मया वो गदितं समासतो दीक्षाग्रहे कारणमात्मनः स्वयम् । गिरं निशम्येति खगस्य वाडवा समूचिरे हासविमासितानना: अतथ्यभाषानिपुणा भनेकशी विचित्ररूपा मनुजा निरीक्षिताः परं न कोऽपि त्वयका समो व्रती व्रतस्थितो यो वितथं विभाषते भवन्ति नो निर्गमनव्यवस्थितिप्रवेशनप्रभ्रमणानि दंतिनः । संकीर्णताढये करपात्रकान्तरे विरुद्धवाक्यैकमते च भोयते खरे विषाणं सलिले कृशानुः ध्वान्तं खरांशी कमलं शिलातले । गिरौ चलत्वं किल जातु जायते न तथ्यता त्वद्वचनस्य दुर्मते ! ॥ ६८॥ ॥ ६९॥ ॥७ ॥ ॥ ७१ ॥ ॥ ३७॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy