Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
ब्रज मित्र ! पुनस्तत्र ममोप्तनं सकौतुकम् । सखायो हि सखीनां नो याश्चां मोघां प्रकुर्वते तं सखेटस्ततोsवादी यास्याम्यहं स्थिरीभव । नो पच्यते महाभाग ! प्रोत्सकत्वान् ह्यदुंबर: आवां कृत्वाऽशनं प्रातः यास्यावः स्वस्थमानसौ । क्षुधार्त्तानां नराणां हि पलायेत कुतूहलम् जग्मतुस्तौ ततः प्रीतावेकीभूय स्वमन्दिरम् । काञ्चनाचलवद्धीरौ न्यायोत्साहाविवोत्तमौ एकत्र शयितो मुक्कावासितौ मिलितौ च तो । न शक्तो क्षमितुं प्रीतिनिर्भरौ विरहं क्षणम् प्रत्यूषे यानमारुह्य तौ खगौ प्रस्थितौ ततः । हारार्द्धहारकोटीरा - दिकभूषाविभूषितों प्राप्तौ तो पाडलीपुत्रं पावनं वनशोभिनम् । नानैश्वर्यसमाकीर्णम् गीर्वाण नगरोपम् उत्तीण तौ तदुद्यानेऽमंदपादपसुन्दरे । नंदनोद्यानवत्प्रौढे सर्वाक्षसुखकारके जैनेन तेन तत्रोक्तं कौतुकं ते महामते । । पूरयामि तदाऽहं त्वं वचो मे कुरुषे यदि श्रुत्वा पवनवेगोऽपि तद्वचो व्याजहार तम् । मा शैकिष्ठा महाभाग ! करिष्यामि गिरं तब सर्व करोमि भोः साधो ! त्वदुक्तमिव निश्रयः । मिथो व्याहारसंवादे मित्र ! स्वं कीदृशं यतः यदीच्छेद्विपुलां प्रीतिं त्रीणि तत्र न कारयेत् । वाग्वादमर्थ संबंध परोक्षे दारदर्शनम् निशम्येवं वचः सख्युर्दध्यौ हृदि स धर्मधीः । भविष्यत्येष सद्दृष्टिः नान्यथा मुनिभाषितम् अथोsवादीत प्रमोदेन वायुवेगं स आस्तिकः । यद्येवं तर्हि भो भद्र ! विशावो नगरीमिमाम्
२
॥ ४८ ॥
॥ ४९ ॥
।। ५० ।। ॥ ५१ ॥ ॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
।। ५६ ।।
॥ ५७ ॥ ॥ ५८ ॥ ।। ५९ ।।
॥ ६० ॥
।। ६१ ।।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132