Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
श्री धर्मपरीक्षा
कथानकम्
॥ ३० ॥
मूल्यं पलानि पंचाशत् स्वर्णस्यास्य महोजसः । यदि वोऽस्ति द्विजाः कार्य तदाऽयं गृह्यतां रयात् मिलित्वा माहनाः सर्वे वदन्ति स्म मिथस्तदा । गृह्यतामेष मार्जारः खनकप्रमथक्षमः एकत्र दिवसे वित्तं मूषकैर्यद्विनाश्यते । हीयते मूल्यमेतस्य सहस्रांशेऽपि तस्य नो अर्पयित्वा ततो मूल्यं शीघ्रमग्राहि स द्विजैः । कार्यः कालविलम्बो नो सारे वस्तुनि पण्डितैः यतः- लंचौचित्यादिदानेषु सद्ववस्तुनि सुभाषिते । धर्मे रोगरिपूच्छेदे कालक्षेपो न शस्यते
स
खेचरस्ततोऽवोचत्परीक्ष्य गृह्यतामयम् । अन्यथा वाडवाः कामं भविष्यन्ति दुरुत्तराः कर्णेनैकेन रहितमोतुं वीक्ष्याथ तेऽवदन् । अनश्यदस्य भोः कर्णः कथं क्षिप्रं निवेद्यताम् ततोऽवदत्खगेन्द्रस्तान् वयं पथि श्रमातुंराः । ओतुयुक्तास्त्रियामायां संस्थिता निर्जरालये तदाऽगत्य वृषैः कर्णो विडालस्यास्य भक्षितः । क्षुधाग्निपीडितांगस्य निद्रापरिगतस्य च बभाषिरे ततो विप्रा नितान्तहाससंकुलाः । भो ! भो ! विचार्यतां चित्ते विरोधो दृश्यते महान् यदीयगन्धमात्रेण द्विष योजनान्तरे । न भवन्ति वृषास्तस्य श्रवणं भक्ष्यते कथम् ? तान् जगाद नमोगोऽसौ सार्वाहि किजषट्पदः । किमेकदोषमात्रेण गता गुणाः परस्य तु तैरुक्तमस्य दोषेणैकेन सर्वे गता गुणाः । पयो विलीयते किं हि न कांजिकैकबिन्दुना खगेनोक्तं गुणाः सर्वे नास्य यान्त्येकदोषतः । किं व्रजति दिनेशस्य पादास्तिमिरमर्दिताः
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥
॥
६८ ॥
॥ ६९ ॥
।। ७० ।।
॥ ७१ ॥
॥ ७२ ॥
॥ ७३ ॥
अष्टमः
परिच्छेदः
॥ ३० ॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132