SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री धर्मपरीक्षा कथानकम् ॥ ३० ॥ मूल्यं पलानि पंचाशत् स्वर्णस्यास्य महोजसः । यदि वोऽस्ति द्विजाः कार्य तदाऽयं गृह्यतां रयात् मिलित्वा माहनाः सर्वे वदन्ति स्म मिथस्तदा । गृह्यतामेष मार्जारः खनकप्रमथक्षमः एकत्र दिवसे वित्तं मूषकैर्यद्विनाश्यते । हीयते मूल्यमेतस्य सहस्रांशेऽपि तस्य नो अर्पयित्वा ततो मूल्यं शीघ्रमग्राहि स द्विजैः । कार्यः कालविलम्बो नो सारे वस्तुनि पण्डितैः यतः- लंचौचित्यादिदानेषु सद्ववस्तुनि सुभाषिते । धर्मे रोगरिपूच्छेदे कालक्षेपो न शस्यते स खेचरस्ततोऽवोचत्परीक्ष्य गृह्यतामयम् । अन्यथा वाडवाः कामं भविष्यन्ति दुरुत्तराः कर्णेनैकेन रहितमोतुं वीक्ष्याथ तेऽवदन् । अनश्यदस्य भोः कर्णः कथं क्षिप्रं निवेद्यताम् ततोऽवदत्खगेन्द्रस्तान् वयं पथि श्रमातुंराः । ओतुयुक्तास्त्रियामायां संस्थिता निर्जरालये तदाऽगत्य वृषैः कर्णो विडालस्यास्य भक्षितः । क्षुधाग्निपीडितांगस्य निद्रापरिगतस्य च बभाषिरे ततो विप्रा नितान्तहाससंकुलाः । भो ! भो ! विचार्यतां चित्ते विरोधो दृश्यते महान् यदीयगन्धमात्रेण द्विष योजनान्तरे । न भवन्ति वृषास्तस्य श्रवणं भक्ष्यते कथम् ? तान् जगाद नमोगोऽसौ सार्वाहि किजषट्पदः । किमेकदोषमात्रेण गता गुणाः परस्य तु तैरुक्तमस्य दोषेणैकेन सर्वे गता गुणाः । पयो विलीयते किं हि न कांजिकैकबिन्दुना खगेनोक्तं गुणाः सर्वे नास्य यान्त्येकदोषतः । किं व्रजति दिनेशस्य पादास्तिमिरमर्दिताः ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ॥ ६५ ॥ ॥ ६६ ॥ ॥ ६७ ॥ ॥ ६८ ॥ ॥ ६९ ॥ ।। ७० ।। ॥ ७१ ॥ ॥ ७२ ॥ ॥ ७३ ॥ अष्टमः परिच्छेदः ॥ ३० ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy