________________
॥७४॥
॥ ७७॥
वयं निस्वांगजा मूढाः पशूपमा वनेचराः । प्रजल्पितुं महाप्राज्ञैर्भवद्भिः सह न क्षमाः जजल्पुर्वाडवा भद्र ! नात्रास्ति तव दूषणम् । अU सदोषमार्जारमङ्गीकुरुष्व सादरम् करोम्यहं परं विप्रा भवद्भिविबुधैः समम् । जल्पतो जायते शंका मम चित्ते यथातथम्
कूपमंडूकसहशा नरास्सन्ति घना भुवि । अस्यां मो! वादिशालायां भविष्यति कदाचन यथा च पक्षिनागतस्त्वं कुत इह सरसः तत्कियोः विशालम् ।
कि मद् धाम्नोऽपि बाढं नहि नहि सुमहत पापमाजल्प मिथ्या इत्थं कूपोदरस्थः श्पति तटगतं दुर्दरो राजहंसम् ।
नीचः स्वल्पेन गर्यो भवति हि विषया नापरे येन दृष्टाः मद्वा मिति भो विप्रा! मण्डूकसदृशा नराः । ज्ञानप्रकाशविकला न संगृह्णन्ति निश्चितम्
ये स्युग्रामीणसदृशा अथवा पुरुषाधमाः । तेषामने न वक्तव्यं बुधैर्वचः शुभाशुभम् यथा-दंताः सप्त चलं विषाणयुगलं पुच्छाचलः कर्बुरः ।
कुक्षिचंद्रकितो वपुः कुसमितं सत्वच्युतं चेष्टितम् अस्मिन् दुष्टपणे वृषाग्रिमगुणग्रामानभिज्ञात्मनः। ग्रामीणस्य तथापि चेतसि चिरंघुर्येति विस्फूर्जितम्
॥ ७८॥
॥८
॥
॥८
॥