SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ॥७४॥ ॥ ७७॥ वयं निस्वांगजा मूढाः पशूपमा वनेचराः । प्रजल्पितुं महाप्राज्ञैर्भवद्भिः सह न क्षमाः जजल्पुर्वाडवा भद्र ! नात्रास्ति तव दूषणम् । अU सदोषमार्जारमङ्गीकुरुष्व सादरम् करोम्यहं परं विप्रा भवद्भिविबुधैः समम् । जल्पतो जायते शंका मम चित्ते यथातथम् कूपमंडूकसहशा नरास्सन्ति घना भुवि । अस्यां मो! वादिशालायां भविष्यति कदाचन यथा च पक्षिनागतस्त्वं कुत इह सरसः तत्कियोः विशालम् । कि मद् धाम्नोऽपि बाढं नहि नहि सुमहत पापमाजल्प मिथ्या इत्थं कूपोदरस्थः श्पति तटगतं दुर्दरो राजहंसम् । नीचः स्वल्पेन गर्यो भवति हि विषया नापरे येन दृष्टाः मद्वा मिति भो विप्रा! मण्डूकसदृशा नराः । ज्ञानप्रकाशविकला न संगृह्णन्ति निश्चितम् ये स्युग्रामीणसदृशा अथवा पुरुषाधमाः । तेषामने न वक्तव्यं बुधैर्वचः शुभाशुभम् यथा-दंताः सप्त चलं विषाणयुगलं पुच्छाचलः कर्बुरः । कुक्षिचंद्रकितो वपुः कुसमितं सत्वच्युतं चेष्टितम् अस्मिन् दुष्टपणे वृषाग्रिमगुणग्रामानभिज्ञात्मनः। ग्रामीणस्य तथापि चेतसि चिरंघुर्येति विस्फूर्जितम् ॥ ७८॥ ॥८ ॥ ॥८ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy