SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्री धर्मपरीक्षा कथानकम् ॥ ३१ ॥ ये कूपमंडूकसमा भवन्ति ग्रामीणतुल्याः पुरुषाधमा वा । तेषां पुरः प्राज्ञजनैर्न वाच्यं कुर्वन्ति कार्य हि मुधा न सन्तः ॥ ८२ ॥ तरेतु समुद्रं वरवीचिभीषणं समुद्धरेद्वै मकरास्यतो मणिम् । ॥ ८३ ॥ प्रकोपितं कंचुकिनं च धारयेत् प्रबोधयेज्जातु न मूर्ख मर्त्यम् इतिश्री धर्मपरीक्षायां ब्राह्मणप्रतिबोधपुनरपि वादिशालागमनो नाम अष्टमः परिच्छेदः । अथ नवमः परिच्छेदः अथ ते प्रोचिरे के भो मेकग्रामीणसन्निभाः । अंगीकुर्मो हि सर्वेषां युक्तियुक्तं वचो वयम् मनोवेगस्ततोऽवादीद्वादशधुतिबुद्धिमान् । यद्येवं श्रयतां विप्राः । कथयामि मनोगतम् कुत्रचित्तापसो दिव्यो भवन्मंडपको शकः । स्थानं दुस्तपतपसां महसामिव भास्करः एकदा तापसैः सार्धं विशुद्धसंवरैः सकः । निविष्टो भोजनं भोक्तुं नक्षत्रैरिव चन्द्रमाः एनं निषिद्धमालोक्य मातङ्गमिव गर्हितम् । संस्पर्शभीत चेतस्काः सर्वे ते तरसोत्थिताः पृष्टास्ते तेन भुंजानाः यूयं हि कथमुत्थिताः । दयां विधाय मुग्धस्य निदानं मे निगद्यताम् ते सर्वे तं ततः प्रोचुः तापसेभ्यो वहिर्भव । कुमारब्रह्मचारी त्वं अदृष्टदारकाननः ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥५॥ ॥ ६॥ || 61 || नवमः परिच्छेदः ॥ ३१ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy