________________
॥८॥
॥ १२॥ ॥१३॥ ॥१४॥
=
अपुत्रस्य गतिनास्ति स्वगों नैव च नैव च । तस्मात्पुत्रमुखं दृष्टा पश्चात् धर्म समाचर गत्वा तेन ततः कन्या याचिता स्वजनान्तिके । वयोऽतीततया तस्मै परं कोऽपि ददाति न तेन ते तापसा पृष्टा भूयोऽप्यागत्य सत्वरम् । वृद्धस्य कोऽपि कन्यां मे न ददाति करोमि किम् ? प्रोक्तं तैविधवांकांचित् संगृह्य त्वं गृहीभव । नात्र दोषोऽस्ति मोः साधो! यदुक्तं तापसागमे यथा-पत्यो प्रबजिते क्लीबे प्रनष्टे पतिते मृते । पश्चस्वापत्सु नारीभिः पतिरन्यो विधीयते तेनाथ विधवा कापि तापसादेशवर्तिना । अंगीकृता चारुरूपा यौवनोद्धरमानसा विविधान मुंजतो भोगान् तस्य सार्ध तयैकदा । कन्याजनिगु णैर्धन्या प्रमाप्राग्भारमासुरा छायारूपा वरच्छाया छायानाम्न्यजनिष्ट या । छायामृद्वदनाच्छाया पितृच्छायापरायणा श्रीकंठश्रीधरब्रह्मदेवेन्द्रादिदिवौकसाम् । दुर्वारं वर्द्धमाना यावर्धयद्विषमायुधम् क्रमाचापसजा कन्या साजनिष्टाष्टवार्षिकी । रूपसंपत्तिभिः पूर्णा चतुष्पष्टिकलोज्ज्वला अवोचदन्यदाकान्तामसौ मंडपकोशकः । तीर्थयात्रां प्रिये कुर्या पापव्याद्यविनाशिनीम् कान्ते कस्य करन्यस्ता देवस्य यौवनामृताम् । छायां करोम्यहं पुर्वी शुभलक्षणलक्षिताम् सार्प्यते यस्य वै धन्या समादाय स तिष्ठति । लोके न विद्यते कोऽपि वामारत्नपराङ्मुखः रुद्रः सरीसृपैः रुद्रो वामादचा संवरः । स्मराग्निवप्तचेतस्कः सदा विषमलोचनः
=
=
=
वापसजा कन्या वासाम्लामबदनाच्छाया
=
=
॥ १८॥ ॥ १९ ॥ ॥ २०॥ ॥२१॥
=