________________
श्री धर्मपरीक्षा
कथानकम् ॥ ३२ ॥
देहस्थां गिरिजां हित्वा स्वर्धुन यो निषेवते । स मुश्चति कथं कन्यां संप्राप्योत्तमलक्षणाम् दुःसहो ज्वलति स्वान्ते यस्य कन्दर्पपावकः । दिवानिशं महातापो मितद्रोरिव वाडव: सुतां तस्यार्पयाम्येनां शिवस्य कामिनः कथम् । रक्षणाय विडालस्य न बुधैर्दीयते पयः हरिस्तृप्तो न गोपीनां सहस्रैः षोडशप्रमैः । नदीभिः सेव्यमानोऽपि यथा घनरसाशयः गोपीर्निषेवते हित्वा यारमां मानसे स्थिताम् । आसाद्य बन्धुरां रामां स मुंचति कथं हरिः अर्पयामि कथं विष्णोरीदृशस्य शरीरजाम् । हस्ते स्वेनस्य रत्नं हि केन त्राणाय दीयते ? रंमादर्शनमात्रेण निजं वृत्तं मुमोच यः । स विधिः कुरुते किं न प्रमदां प्राप्य सुन्दराम १ अन्यदा विष्टरक्षोभे जाते सति सुराधिपः । पप्रच्छां गिरसौ साधो ! केनैतत्क्षुभितं दृढम् उवाच विषणो देव ! विधेर्विदधतस्तपः । अब्द्युष्टशब्दसहस्राणि बभूवू राज्यकांक्षा स्वामिस्तपोऽनुभावेन तस्यायं गुरुणा तव । अजनिष्टासनक्षोभं स्तपसा किं न साध्यते यतः - यच्च दूरं दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् तपसस्तं पातयितुं प्रेषय स्त्रियमुत्तमाम् । नापायो रमणीं हित्वा देवेश ! सर्वथा परः यतः - तावत्तपो वपुषि चेतसि तच्चचिन्ता वैराग्यभारकलित। सुकथा च वाण्याम् । यावन पश्यति मुखं मृगलोचनानां शृंगारवृचिमिरुदाहृतकामसूत्रम्
॥ २२ ॥
॥
२३ ॥
॥ २४ ॥
।। २५ ।।
॥ २६ ॥
॥ २७ ॥
।। २८ ।।
।। २९ ।।
11 30 11
॥ ३१ ॥
॥
३२ ॥
॥ ३३ ॥
॥ ३४ ॥
नवमः
परिच्छेदः
॥ ३२ ॥