________________
=
=
=
॥ ३८॥
=
=
=
=
तद्वाक्यमकरोत्स्त्रीणां दिव्यानां तिलमात्रकम् । गृहीत्वा सत्प्रदेशं च रामा तिलोत्तमां हरिः गत्याशु तपसा रिक्तं कुरुष्व त्वं पुराणगम् । इत्युक्त्वा प्रेषयामास हरिस्ततस्तिलोत्तमाम अथागत्य वरं नृत्यं जीर्णमद्यमिवार्जितम् । प्रजापतेः पुरश्चक्रे सा सुरी रससंकुलम् शरीरावयवान् रम्यान दर्शयन्त्याः समन्ततः । प्रस्फुरच्चारतारुण्यवरेण्यायाश्च तत् खियः दृष्टिर्विश्रम्य विश्रम्य धावमाना सविभ्रमा । विधौ दर्पकजननी चिरं चिक्रीड चंचला (युग्मम्) विभेद मानसं तस्य विलासभ्रमवारिणी । मंदसंचारकर्वी सा बंध्यस्येव मृगांकजा
विज्ञाय रागभृत् तस्य भ्रामयन्ती मनः क्रमात । सापाचीपश्चिमोदीचीहरित्रयमशिश्रयत् ततश्च-नृत्यं निरीक्षितुं दचा सहस्राब्दमवं तपः । एकैकस्यां सा काष्ठायां लज्जया खं व्यधान्मुखम्
तमासक्तदृशं वीक्ष्य सारोह नमस्तलम् । अंगनारक्तचित्तानां वचनां के न कुर्वते पंचवर्षशतोत्थेन तपसाथाबरेकरोत् । खरोपममसौ शीर्ष पतितः क्रियते न किम् ? सा तं सर्वतपोरिक्तं कृत्वा तिलोत्तमा ययौ । मोहयित्वाऽखिलं वामा वंचयन्ति हि रागिणम् इमामवीक्ष्यमाणोऽसौ विवक्षत्वमुपागतः । दर्शनागतदेषेभ्यः कुप्यति स्म जडात्मकः स प्रावर्तत देवानां रखवक्रेण खादने । विलक्षो हि स्वभावेन सर्वोऽन्येभ्यः प्रकुप्यति भवदनमरा गत्वा धूर्जटेरस्य चेष्टितम् । आत्मदुःखप्रतीकारे सकलो यतते जनः
=
॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥४६॥ ॥४७॥ ॥४८॥
=