SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्री ॥४९॥ ॥५०॥ धर्मपरीक्षा नवमः परिच्छेदः ॥५२॥ ॥५३॥ ॥ ५४॥ ततश्चकर्त तच्छीर्ष शंभुः समेत्य पंचमम् । परापकारिणां कष्टं जायते नात्र संशयः त्वदीयकरतो नैतच्छिरो मम पतिष्यति । इति तं शप्तवानैष ब्रह्महत्याकर क्रुधा कुरुष्वानुग्रहं स्वामिन् ! ब्रह्महत्याकृतो मम । इत्येवं मणितो ब्रह्मा भयभीतेन शंभुना स तमूचेऽसृजा विष्णुर्यदीदं पूरयिष्यति । करतस्ते तदा शंभो ! शीर्ष मम पतिष्यति वचोंगीकृत्य तस्यासौ कपालव्रतमग्रहीत् । स्याद्देवानामपि क्लेशः कदाचित्कर्मयोगतः ब्रह्महत्याऽपनोदाय स ययौ हरिसनिधिम् । किं पूतीकर्तुमात्मानं विधत्ते नोद्यभंजनः अथो जगाम स ब्रह्मा कीर्ण मृगगणैर्वनम् । तीवस्मराग्निसंतप्तचेतस्को गतधर्मधी: मल्लूक्यूतुमती दृष्टा (भ्राम्य)ता तत्र वेधसा । ततः सा सेविता तेन गतलज्जेन कामिना गर्भमासाद्य तरसा सा पूर्णसमये सुतम् । असूत जाम्बुदं दिव्यं विख्यातं भुवनत्रये यः स्मरामिना ब्रह्मा तिरश्चीमपि सेवते । स बन्धुरां कथं कन्यामेनां मोक्ष्यति बालिशः तस्येन्द्रस्यान्तिके भद्रे कन्यका मुच्यते कथम् । मुक्त्वा देवीमहिल्याया येनैव गमनं कृतम् एवं मोहेन कामेन यो रागेण न पीडितः । नासौ निषणो विश्वे गीर्वाणः कोऽपि दृश्यते एक एव यमो विश्वे सत्यशौच्यपरायणः । प्रत्यर्थिमईको धीरः समवर्तीह विद्यते ततः करोम्यहं यात्रां कर्ममर्मविनाशिनीम् । कन्यां धन्यां स्थापयित्वा यमराजस्य सनिधी ॥ ५६॥ ॥ ५७ ॥ ॥५८॥ ॥ ५९॥ ॥६०॥ ॥ ६१॥ ॥ ६२॥ ॥३३॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy