Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 75
________________ = = = ॥ ३८॥ = = = = तद्वाक्यमकरोत्स्त्रीणां दिव्यानां तिलमात्रकम् । गृहीत्वा सत्प्रदेशं च रामा तिलोत्तमां हरिः गत्याशु तपसा रिक्तं कुरुष्व त्वं पुराणगम् । इत्युक्त्वा प्रेषयामास हरिस्ततस्तिलोत्तमाम अथागत्य वरं नृत्यं जीर्णमद्यमिवार्जितम् । प्रजापतेः पुरश्चक्रे सा सुरी रससंकुलम् शरीरावयवान् रम्यान दर्शयन्त्याः समन्ततः । प्रस्फुरच्चारतारुण्यवरेण्यायाश्च तत् खियः दृष्टिर्विश्रम्य विश्रम्य धावमाना सविभ्रमा । विधौ दर्पकजननी चिरं चिक्रीड चंचला (युग्मम्) विभेद मानसं तस्य विलासभ्रमवारिणी । मंदसंचारकर्वी सा बंध्यस्येव मृगांकजा विज्ञाय रागभृत् तस्य भ्रामयन्ती मनः क्रमात । सापाचीपश्चिमोदीचीहरित्रयमशिश्रयत् ततश्च-नृत्यं निरीक्षितुं दचा सहस्राब्दमवं तपः । एकैकस्यां सा काष्ठायां लज्जया खं व्यधान्मुखम् तमासक्तदृशं वीक्ष्य सारोह नमस्तलम् । अंगनारक्तचित्तानां वचनां के न कुर्वते पंचवर्षशतोत्थेन तपसाथाबरेकरोत् । खरोपममसौ शीर्ष पतितः क्रियते न किम् ? सा तं सर्वतपोरिक्तं कृत्वा तिलोत्तमा ययौ । मोहयित्वाऽखिलं वामा वंचयन्ति हि रागिणम् इमामवीक्ष्यमाणोऽसौ विवक्षत्वमुपागतः । दर्शनागतदेषेभ्यः कुप्यति स्म जडात्मकः स प्रावर्तत देवानां रखवक्रेण खादने । विलक्षो हि स्वभावेन सर्वोऽन्येभ्यः प्रकुप्यति भवदनमरा गत्वा धूर्जटेरस्य चेष्टितम् । आत्मदुःखप्रतीकारे सकलो यतते जनः = ॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥४६॥ ॥४७॥ ॥४८॥ =

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132