Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
श्री धर्मपरीक्षा
कमानकम् ॥ २९ ॥
*E*R**SEEK
गच्छ त्वं स्वपदे भद्र भद्रं स्यात्तव नित्यशः । मार्गयामोऽथ सदेवं वयं निरस्तदूषणम् इत्युक्तः खेचरो विप्रैः जगाम सुहृदा समम् । सर्वज्ञवचनाम्भोभिर्विशदीकृतमानसः उपेत्योपवनं मित्रं व्याजहारेति खेचरः । सुरोऽयं जनसामान्यस्त्वयाऽश्राव्यविचारतः सांप्रतं संशयध्वान्तव्यापादनदिवाकरम् । अपरं प्रक्रमं साधो कथयामि तवोत्तमम् षट्खण्डा भद्र ! विद्यन्ते भरतेऽस्मिन् यथाक्रमम् । स्वस्वभावेन निष्पन्ना जंतवः सर्वदा यथा शलाका: पुरुषास्तत्र चतुर्थे त्वरकेऽभवन् । त्रिषष्ठिमितयः पूज्याः मृगांकोज्ज्वलकीर्त्तयः चक्रिणो द्वादशार्हन्तश्चतुर्विंशतिरीरिताः । प्रत्येकं नव रामाथ केशवः प्रतिकेशवः सर्वे तेऽपि व्यतिक्रान्ता महीमण्डलमण्डनाः । कालेनानेन भीमेन के के न ग्रसिता नराः १ हरीणां यो हरिवयों वसुदेवाङ्गजोऽजनि । स विप्रैः कथितसर्वैः परमेष्ठी निरञ्जनः अच्छेद्यं व्यापिनं देवं जराजन्मनिवारकम् । यो ध्यायति शतावर्त स प्राप्नोति परमं पदम् मीनचतुर्गतिःकोले नरसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धकल्की दश स्मृताः कुशाग्रबुद्धे ! मित्रैतद्दशावर्तगतो हरिः । भण्यते किं बुधैः सार्वः पूर्वापरविरोधतः संबंध बलिबंधस्य कथयामि तवाधुना । योऽन्यथा वाडवनतः प्रसिद्धिं मूढबुद्धिभिः बद्धो विष्णुकुमारेण यतिना लब्धिभागिना । भद्र ! विप्रो बलिर्दुष्टो निर्ग्रन्थोपद्रवोद्यतः
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
।। ३६ ।। ॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥ ॥ ४१ ॥ ॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
।। ४६ ।।
अष्टमः
परिच्छेदः
॥ २९ ॥

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132