________________
श्री धर्मपरीक्षा
कमानकम् ॥ २९ ॥
*E*R**SEEK
गच्छ त्वं स्वपदे भद्र भद्रं स्यात्तव नित्यशः । मार्गयामोऽथ सदेवं वयं निरस्तदूषणम् इत्युक्तः खेचरो विप्रैः जगाम सुहृदा समम् । सर्वज्ञवचनाम्भोभिर्विशदीकृतमानसः उपेत्योपवनं मित्रं व्याजहारेति खेचरः । सुरोऽयं जनसामान्यस्त्वयाऽश्राव्यविचारतः सांप्रतं संशयध्वान्तव्यापादनदिवाकरम् । अपरं प्रक्रमं साधो कथयामि तवोत्तमम् षट्खण्डा भद्र ! विद्यन्ते भरतेऽस्मिन् यथाक्रमम् । स्वस्वभावेन निष्पन्ना जंतवः सर्वदा यथा शलाका: पुरुषास्तत्र चतुर्थे त्वरकेऽभवन् । त्रिषष्ठिमितयः पूज्याः मृगांकोज्ज्वलकीर्त्तयः चक्रिणो द्वादशार्हन्तश्चतुर्विंशतिरीरिताः । प्रत्येकं नव रामाथ केशवः प्रतिकेशवः सर्वे तेऽपि व्यतिक्रान्ता महीमण्डलमण्डनाः । कालेनानेन भीमेन के के न ग्रसिता नराः १ हरीणां यो हरिवयों वसुदेवाङ्गजोऽजनि । स विप्रैः कथितसर्वैः परमेष्ठी निरञ्जनः अच्छेद्यं व्यापिनं देवं जराजन्मनिवारकम् । यो ध्यायति शतावर्त स प्राप्नोति परमं पदम् मीनचतुर्गतिःकोले नरसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धकल्की दश स्मृताः कुशाग्रबुद्धे ! मित्रैतद्दशावर्तगतो हरिः । भण्यते किं बुधैः सार्वः पूर्वापरविरोधतः संबंध बलिबंधस्य कथयामि तवाधुना । योऽन्यथा वाडवनतः प्रसिद्धिं मूढबुद्धिभिः बद्धो विष्णुकुमारेण यतिना लब्धिभागिना । भद्र ! विप्रो बलिर्दुष्टो निर्ग्रन्थोपद्रवोद्यतः
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
।। ३६ ।। ॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥ ॥ ४१ ॥ ॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
।। ४६ ।।
अष्टमः
परिच्छेदः
॥ २९ ॥