Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
श्री
सप्तमः परिच्छेदः
धर्मपरीक्षा कथानकम् ॥ २८॥
॥१०॥
ऊचुस्ततो द्विजन्मानो मा भैषीः प्रस्तुतां क्द । चर्विते चर्वणं कर्तुं न युज्यते महात्मनाम् मनोवेगस्ततोऽवोचत् यद्येवं द्विजपुङ्गवाः । तदाङ्गीक्रियतां वाक्य पूर्वापराश्रित मम इहास्ति केशवो देवो विष्टपत्रयविश्रुतः । सृष्टिस्थितिविनाशानां जगतः कारण परम् यस्यानुभावतो लोका लभन्ते पदमक्षयम् । व्योमेव व्यापको नित्योऽवदातो योऽध्ययोऽनिशम् गदाकंषुधनुश्चक्रैः भूषिता यस्य पाणयः । त्रिलोकीमंदिराधारस्तमा वैरिदवानला: लोकोपद्रवजनका हन्यते यैश्च दानवाः । दिवाकरकरैर्दुष्टा यथाज तिमिरोत्कराः यस्य देहे स्थिता पद्मा जनानंदविधायिनी । कामितार्थप्रदा हया ज्योत्स्नेव हिमरोचिषः कौस्तुभो विग्रहे यस्य भासते विशदपुतिः । पद्यया स्थापितो दीपं किमु वर्षे निजालये भवतां तत्र किं विप्राः प्रतीतिर्विद्यते न वा । सर्वदेवाभिधे दैवे गोविन्दे परमात्मनि क्लेशकृशानुपर्जन्यो जन्मांबोधिबहित्रिकः । यैर्नाङ्गीक्रियते जिष्णुः पशवस्ते नृविग्रहाः द्विजा यदीशो जिष्णुस्तदा किं नन्दगोकुले । त्रायमाणः स्थितस्तंपादं गोपीकृताङ्गक: कलापिनां कलापेन कलितो धूलिधूसरः । कुर्वाणो वल्लवैः सार्ध रासक्रीडां पदे पदे याचितः किंवलिः पृथ्वीं कृत्वावामनरूपताम् । विष्णुना दीनवचनैः दुःखसंदोहहारिणा जागरूकः कथं ते केशवो मकराकरे । निरस्तप्रतिघातं का शखं स्वीकुरुते कथम् ।
॥१२॥
॥१४॥ ॥१५॥
॥ १७॥ ॥१८॥
॥ २८॥

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132