Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
सप्तमः
धर्मपरीक्षा
॥९८॥ ॥९९॥ ॥१०॥
परिच्छेदा
॥२७॥
अपरा न्यगद्रामा निवेश्य बदन करे । करसादोषादियं जाता दुःसहा कर्णसचिका इत्थं तासु गर्दतीषु वामासु व्याकुलासु च । सर्वदोषेषु निष्णातः तदाऽऽययौ चिकित्सक बाहय वेगतः कृत्वा दोषोत्पत्तिनिवेदनम् । श्वश्वाऽहं दर्शितस्तस्य वैद्यस्यातुरचित्तया पूर्ण निरीक्ष्य मे वक्त्रं स्पृष्ट्वा गल्लौच निष्ठुरौ। पाणिना हृदि सोऽध्यासीदिगिताकारकोविदः अनेन वदने क्षिप्तं क्षुधादितेन किंचन | भविष्यति हि मन्ये चेष्टा परस्य नेशी वल्पाधास्थं निरीक्ष्यासो वैद्यस्तंदुलभाजनम् । भाषते स्मेति मो मातः दुर्व्याधिस्तंदुलीयका दुःसाध्योऽयं महाव्याधिः प्राणच्छेदविधायकः । यदि त्वं काङ्कितं द्रव्यं दरसे मे हन्म्यहं तदा श्वश्वा प्रोक्तं भिषग्! दास्ये कामितं द्रविणं तव । नीरोगत्वं विधेहि त्वं कुमारस्यास्य सत्वरम् शस्त्रेण गल्लो मम पाटयित्वा कीटा: समाना वरतंदुलानाम् ।
___ प्रदर्शिताः सर्वनितंबिनीनां शोकोद्धराणां मिषजाऽथ तेन निजालये कामितवित्तमेष ययौ गृहीत्वा च दुकूलयुग्मम् ।
वाचंयमीभ्य तदा स्थितोऽहं तद्वदनामिः प्रगतो विबुद्धिः ततः प्रभृति श्वशुरस्य गेहे सन्मंगलाली धनधान्यपूर्णे।
मूर्खत्वमेवं मम दृश्यतां भोः स्वयं कृतोऽनर्थगणो निरर्थकम्
॥१०२॥ ॥१०३॥ ॥ १०४॥ ॥१०५॥
॥१०६॥
॥१०७॥
॥ २७॥

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132