________________
सप्तमः
धर्मपरीक्षा
॥९८॥ ॥९९॥ ॥१०॥
परिच्छेदा
॥२७॥
अपरा न्यगद्रामा निवेश्य बदन करे । करसादोषादियं जाता दुःसहा कर्णसचिका इत्थं तासु गर्दतीषु वामासु व्याकुलासु च । सर्वदोषेषु निष्णातः तदाऽऽययौ चिकित्सक बाहय वेगतः कृत्वा दोषोत्पत्तिनिवेदनम् । श्वश्वाऽहं दर्शितस्तस्य वैद्यस्यातुरचित्तया पूर्ण निरीक्ष्य मे वक्त्रं स्पृष्ट्वा गल्लौच निष्ठुरौ। पाणिना हृदि सोऽध्यासीदिगिताकारकोविदः अनेन वदने क्षिप्तं क्षुधादितेन किंचन | भविष्यति हि मन्ये चेष्टा परस्य नेशी वल्पाधास्थं निरीक्ष्यासो वैद्यस्तंदुलभाजनम् । भाषते स्मेति मो मातः दुर्व्याधिस्तंदुलीयका दुःसाध्योऽयं महाव्याधिः प्राणच्छेदविधायकः । यदि त्वं काङ्कितं द्रव्यं दरसे मे हन्म्यहं तदा श्वश्वा प्रोक्तं भिषग्! दास्ये कामितं द्रविणं तव । नीरोगत्वं विधेहि त्वं कुमारस्यास्य सत्वरम् शस्त्रेण गल्लो मम पाटयित्वा कीटा: समाना वरतंदुलानाम् ।
___ प्रदर्शिताः सर्वनितंबिनीनां शोकोद्धराणां मिषजाऽथ तेन निजालये कामितवित्तमेष ययौ गृहीत्वा च दुकूलयुग्मम् ।
वाचंयमीभ्य तदा स्थितोऽहं तद्वदनामिः प्रगतो विबुद्धिः ततः प्रभृति श्वशुरस्य गेहे सन्मंगलाली धनधान्यपूर्णे।
मूर्खत्वमेवं मम दृश्यतां भोः स्वयं कृतोऽनर्थगणो निरर्थकम्
॥१०२॥ ॥१०३॥ ॥ १०४॥ ॥१०५॥
॥१०६॥
॥१०७॥
॥ २७॥