SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ॥१०९॥ ॥११ ॥ ॥१११ ॥ इत्थं चतुर्मिर्गदिता नरेस्तैः स्व स्व विचाराभितकिंवदन्ती। अवादिषुर्नागरिकास्वतस्तान सर्वे हि मूढत्वयुता भवन्तः ततो विमूढाः स्वपदे गतास्ते विध्वस्तसंशुद्धमतिप्रपंचाः । अनर्थसार्थस्य करं च मौख्यं निंदास्पदं भो गदितं मयेवम् युष्मन्मध्ये कोऽपि यद्यस्ति तादृग् वक्तुं तत्वं मोस्तदानीं विमेमि ।। प्राः शुद्ध वाऽविशुद्ध जडाने किश्चिद्वाक्यं जल्पनीयं यतो नो इति धर्मपरीक्षायां चंदनत्यागिबालिशदृष्टान्तयुतो नाम सप्तमः परिच्छेदः अथाष्टमः परिच्छेदः रागान्धः कथितो रक्तो द्विष्टो देषकरः किल । विज्ञानरहितो मूढो व्युग्राही स्वमतग्रहः पैसिको विपरीतात्मा चूतश्छेदोऽविचारका । अक्षानो जुलात्यागी सशोकोजारुविक्रयी विक्रीतचंदनो लोभी वैधेयो निर्विवेचकः । मया निवेदिता विप्रा दशैते भवतां पुरः जातचिद्भवतां मध्ये नेशः स्पाद्विवालिशः । स्ववास्यहिणः शंका तथापि विद्यते मम ॥२॥ ॥४॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy