Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 34
________________ चतुर्थ धर्मपरीक्षा कथानकम् ॥१२॥ RESERai परिच्छेदा निजालयं धान्यधनविहीनम् छलेन साज्योपयदप्रशस्या । स्वदूषणान्यैव विकारसंस्थांगना परिच्छादयति प्रकामम् इति धर्मपरीक्षायां मूर्खकथाकथनो नाम तृतीयः परिच्छेदः अथ चतुर्थः परिच्छेदः सोत्कंठं क्षत्रियः सोऽथ दर्पकादिति मानसः । त्वरितं गृहमागत्य कुरङ्गीमुखमैवत पुरोत्तमं पौरलोकै बलाकैारिव पुष्करम् । ईक्षमाणोऽपि सदन विहीनं सर्ववस्तुमिः रक्तदोषा द्विमूढात्मा कुरङ्गथा दुष्टचेतसा । मन्यते स्म निजं विष्वक चक्रवर्तिगृहाधिकम् न वेत्ति मनुजो रक्तो यशो धर्मगुणं सुखम् । कृत्यं हेयमुपादेयं महत्त्वं वालयक्षयम् रागाक्रान्तः पुमान शीघ्रं प्रामोति विपदं पराम् । सक्रव्ये किं गले लग्ने निधनं याति नो झपः दुर्निवारैः शरै रक्तं निशुंभति मनोभवः । युकायुकमजानानं कुरङ्गमिव लुब्धका क्षण स्थित्वांगणे सोऽथ प्रत्युवाचेति तां प्रियाम्। मृगाक्षि! देवि मे भोज्यं सरसं कि विलंबसे सातत्यभृकुटी भीमां यमस्यैव धनुर्लताम् । स्पष्टमाचष्टपाषिष्ठा दुष्टानिष्टं वचो धवम् स्वमातुः सदने तस्याः भुक्ष्व पापिष्ठा याहि भोः। त्वयका भोजनोदंतो यस्याः पूर्व निवेदितः ॥२॥ ॥३॥ युग्ममा ॥९॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132