Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 53
________________ ॥७०॥ साध्यायः साधुन्देन गेहकृत्य कुलखिया । घीसखेन प्रमोः कृत्यं चिन्तनीय निरन्तरम ततो महीजावादि तुष्टचिन हालिका । शंस यद्रोचते भद्र ! मटबं स्वीकुरुत्तमम् भद्रेद संश्रित वामः पञ्चशतप्रमैः । इदानैः कामितं वस्तु देवदुमैरिवापर निश्चम्येति वचो राजो हलिना गदित'तदा । किं कुर्वेई धनमरेकाकी करुणापरः गृहीतुं तम्य सङ्ग्रामा दीयमाना अनेकशः। युज्यन्ते सेवका यस्य भवन्ति प्रतिपालकाः स पुनर्गदितो राजा भद्र ! प्राममनोरमैः । विद्यमानैर्भविष्यन्ति स्वयं भृत्याः प्रपालकाः ग्रामेभ्यो जायते वित्तं वित्तो भृत्यः संहतिः । सेव्यतेऽथ नृपो भृत्यैर्विततो नोत्तमं परम् मान्योऽभिजातः शुचिदर्शनीयो महामना वाममतिर्गुणः। सतपुण्यवान्यायरतिविनीतः सजायते द्रव्यत एव मर्त्यः बहुश्रुताः शासविदो विदग्धा.योगाना वीरवरा प्रबद्धाः ।। कुर्वन्धि सेवां द्रविणाविकस्य नरस्य सर्वे प्रियवादिनोवै विशीर्णनाशाकरकर्णपादं कुष्ठश्रवपूनमरं छुपम् । प्रशेरते द्रव्ययुतं पुमांसमालिदाय रामा नवयौवनान्याः ॥७२॥ ॥७३॥ ॥ ७४॥ ॥ ७५ ॥ ॥७६॥ ॥ ७७॥ ॥ ७८॥

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132