Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
श्री धर्मपरीक्षा
परिच्छेदः
॥ ५८॥
॥२१॥
स्वादयतापो जातु मृगांके चारुविचारो मूर्खजने नो वस्मवगाझं भीषणकथं वरमनुगम्पो वजहुवाया।
सिरिशिखातबारुनिपातः परमपि सेव्यो जातु न मूर्खः इदं कर्ष सिद्ध्यति कार्यजातं हानि कर्ष पाति कर्ष प्रद्धिम् ।
इत्यं न पश्चिन्तयति प्रकार्म-स दुःखमम्येति भवदयेऽपि कर्ष यच्छति मे दुग्धमियं गौरमृतोपमम् । योऽपीदं हृदि नो वेत्ति तस्य नास्ति समो जडः प्रोक्तं धीरमिदं प्राप्तं द्वीपेशेन विनाशिनी । यो निगयते विप्राः सांप्रतं मयका गुरुः मगधमिषदेशेऽभूत् ख्यातो गजरतो नृपः ।
सपलमत्तमातंगकुम्मभेदनकेसरी सक्रीडया घराधीशो निर्ययो पहिरन्यदा। सैन्यं विहाय कान्तारं गतो मंत्रिद्वितीयका दृष्टैकं पुस्तो भृत्यं सूपोऽयम् घीसखं तदा । कोऽयं वा कस्य भृत्योऽयं सुतोऽयं कस्य गद्यताम् ततोऽवम् घीसरवो देव! ख्यातो ये हालिकाख्यया । हरेर्महत्तरस्येह तनयस्तव किंकरः भवदीयक्रमाम्योजसेवा विदधता सतः । अस्य द्वादश वर्षाणि जातानि क्लेशपूर्वकम् सपनाभाणि मंत्रीशो विरूपं त्वयका कृतम् । कथितं मद्र ! यो ममास्य क्लेशकारणम् केशोऽक्लेशोऽथवापचेरमक्किमेक्तिरभुता । मंत्रिणा सकळवावा कथनीयं घरापत
॥६२॥
॥६४॥
॥६६॥
॥ ६८॥
११
॥ २१ ॥

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132