________________
श्री धर्मपरीक्षा
परिच्छेदः
॥ ५८॥
॥२१॥
स्वादयतापो जातु मृगांके चारुविचारो मूर्खजने नो वस्मवगाझं भीषणकथं वरमनुगम्पो वजहुवाया।
सिरिशिखातबारुनिपातः परमपि सेव्यो जातु न मूर्खः इदं कर्ष सिद्ध्यति कार्यजातं हानि कर्ष पाति कर्ष प्रद्धिम् ।
इत्यं न पश्चिन्तयति प्रकार्म-स दुःखमम्येति भवदयेऽपि कर्ष यच्छति मे दुग्धमियं गौरमृतोपमम् । योऽपीदं हृदि नो वेत्ति तस्य नास्ति समो जडः प्रोक्तं धीरमिदं प्राप्तं द्वीपेशेन विनाशिनी । यो निगयते विप्राः सांप्रतं मयका गुरुः मगधमिषदेशेऽभूत् ख्यातो गजरतो नृपः ।
सपलमत्तमातंगकुम्मभेदनकेसरी सक्रीडया घराधीशो निर्ययो पहिरन्यदा। सैन्यं विहाय कान्तारं गतो मंत्रिद्वितीयका दृष्टैकं पुस्तो भृत्यं सूपोऽयम् घीसखं तदा । कोऽयं वा कस्य भृत्योऽयं सुतोऽयं कस्य गद्यताम् ततोऽवम् घीसरवो देव! ख्यातो ये हालिकाख्यया । हरेर्महत्तरस्येह तनयस्तव किंकरः भवदीयक्रमाम्योजसेवा विदधता सतः । अस्य द्वादश वर्षाणि जातानि क्लेशपूर्वकम् सपनाभाणि मंत्रीशो विरूपं त्वयका कृतम् । कथितं मद्र ! यो ममास्य क्लेशकारणम् केशोऽक्लेशोऽथवापचेरमक्किमेक्तिरभुता । मंत्रिणा सकळवावा कथनीयं घरापत
॥६२॥
॥६४॥
॥६६॥
॥ ६८॥
११
॥ २१ ॥