SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तेन प्रोक्तं तदात्मीयं यच्छामि कुलदेवताम् । कामितं यच्छति द्रव्यं नराधीश्वर ! मे यदि अमितं तेन गदितं संशयं भद्र ! मा कुरु । गृहाण कामितं वित्तं देहि मे कुलदेवताम् गृहीत्वाकांक्षितं वित्तं समर्प्य तस्य वंजुलाम् । यानपात्रं समारूढः सोऽचलत्स्खपुरं ततः तदा धेनोः पुरः पात्रं निधाय तेन जल्पितम् । ददासि श्रेष्ठिनो यन्मे देहि तद्दिव्यभोजनम् तेनैवं गदिता धेनुः मूकत्वेन व्यवस्थिता । सीमंतिनी विदग्धेव निर्विदग्धेन कामिना अजल्पन्ती तु तेनोक्ता देहि मे कुलदेवते । प्रसादेनाशनं वर्ग भक्तस्य भाषितं कुरु कां वीक्ष्यामुनाऽवाचि प्रगे दद्या ममाशनम् । स्मरन्ती वाणिजं देवि ! तिष्ठताचं निराकुला द्वितीये दिवसेवादि तेन सा नैचिकी तथा । स्वस्थभूता ममेदानीं यच्छ भोज्यं मनोरमम् धेनुं वाचंयमीभूतां तां दृष्ट्वा स क्रुधात्मकः । तं बिलोकयितुं भृत्यान् प्रेषयामास सर्वतः प्रेक्ष्यतामस्य मूर्खत्वमिदं योऽपि न बुध्यते । न दुग्धं याचिता दत्ते गौः कस्यापि कदाचन पयोऽददाना तेनासौ निरस्ता सुरभिर्वरा । अज्ञानात् पाणिपतितं यथा रत्नं पलायते अकर्णस्य सद्गीतमन्धस्य नृत्यं शुचित्वं द्विकस्पोरुमोज्यम् शवस्य । कलत्रं च पदस्य रागो मुमुक्षोर्न सौख्याय रत्नं तथाऽज्ञस्य दत्तम् उष्णमरीचो ध्वांतनिवासः शीतल भावः पावकमध्ये । ।। ४५ ।। ॥ ४६ ॥ || 80 || ।। ४८ ।। ॥। ४९ ।। ।। ५० ।। ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ।। ५५ ।। ।। ५६ ।। 3881 1**************
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy