Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
॥१०॥
EKEKXSEEKEEXXXXXXXXXXX
तेन तापेन तीत्रेण तप्तो वलवलायते । सः तरूपे मृदुव्र्येण स्तोके मीन इवाम्मसि तस्योपमाणस्य मैषज्यैः वीर्यधारिमिा । तापोजईत दुसाध्यः काष्ठरिव धनंजयः दाहं देहे महीशस्य वर्धमानं निरीक्ष्य तम् । मथुरायाममात्येन घोषणाकारि सर्वतः बुधो निर्नाशयेदांई यः कश्चन नृपाङ्गताः । द्रंगाणाममेते तस्य शतमेकं सगौरवम् दीयतेऽम्बरयुग्मं च राज्ञा परिहितं बलम् । सत्कांचनमयी कांची कंठभूषणमद्भुतम् निवाम्येति वणिक कबित नगराधितो बहिः। तापापनोदकं शीतं बीक्षित हरिचन्दनम् दव दैवयोमेन सदा वत्खण्डमुज्ज्जानाम् । स वाणिजो विमूढस्प स्वकप करस्थितम् हरिचंदनं सत्खण्डं ज्ञात्वेद के जगाद सः । कुन लब्धं त्वया मद्र! पिचुमन्दस्य काष्टकम् तेन प्रोकं ममा प्रासं वहमानं सरिजाले । योऽवग् ममः देहीदमादाप दारूसंचयम् गृहाण मद्र ! को दोषस्तेनोक्त्येति कि तस। आकाप दासबोहं वितीर्ण वाणिजाय तक तूर्णमागत्य वणिजा घर्षिला मविवालिना । चंबनामुना देहो विनितो धरणीभुजः कामानुमावतस्तस्स समाधिषिप्रजनि । मंत्रिणोतं वणिक पवातासर्व पूर्वमासवान दारूमसादतः पूजां वाणिजस नियम्या ताम् । आक्रन्दीद्रजकः सोधी र शोकेन तापितः हा ! कथं वणिजाऽनेन वशितोऽहं दुरात्मना । परहानिस्तस्येदं दुर्जनस्थात्र लक्षणम्
॥१५॥
॥१८॥
363EXSS

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132