Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 32
________________ 建 ॥ ६८॥ परिच्छेदः धर्मपरीक्षा कथानकम् 案基本要求是: भषणो भाषणी लब्ध्वा वेत्ति स्वं विष्टपाधिकम् । भषति गृहणागीतो नीचः सुरपतेरपि कपिलः कृणपं प्राप्य दुर्गन्ध कृमिकाकुलम् । स्वचित्ते मन्यते दीनः पीयूषमप्यसद्रशम् यो रक्तो यत्र रक्षा स विधत्ते तस्य मोदतः । किं न संचिनुते काकः शकृद्राशिच सर्वतः इतब-क्रीडां चकार कुटिला कुरङ्गौच विटैः समम् । निःशंका विगते रुच्ये दर्पकादेशकारिणी विविधान्यशनादीनि प्रभूतान्यंशुकानि च । यच्छति स्म विटेम्यः सा श्रीनंदनवशं गता विटैविलय सा वामा सत्यक्ता सर्ववस्तुभिः । मार्गे स्थिता फलैराढथा बदरी तस्करैरिव सा भर्ना गमनं ज्ञात्वा सती वेषं ततो व्यधात् । स्त्रीणां दुश्चारिणीनां हि प्रायशः गतिरीदृशी न वेत्ति कोऽपि कुटिला तथारूपेण सा स्थिता । विमोहयति या शक्रं तस्याः का गणना नृषु यत-आवर्चः संशयानामविनयभवनं पत्तनं साहसानाम, दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डम्, स्त्रीयंत्र केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः। ननं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरवला इति कामिनीनाम् । यामिविलोलतरतारकदृष्टिपातैरिन्द्रादयोऽपि विजिता अबलाः कथं ताः ॥ ७१॥ ॥७२॥ ॥ ७३ ।। ॥ ७४॥ ॥ ७५ ॥ ॥ ७६॥ 来来来来 ॥ ७७॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132