SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 建 ॥ ६८॥ परिच्छेदः धर्मपरीक्षा कथानकम् 案基本要求是: भषणो भाषणी लब्ध्वा वेत्ति स्वं विष्टपाधिकम् । भषति गृहणागीतो नीचः सुरपतेरपि कपिलः कृणपं प्राप्य दुर्गन्ध कृमिकाकुलम् । स्वचित्ते मन्यते दीनः पीयूषमप्यसद्रशम् यो रक्तो यत्र रक्षा स विधत्ते तस्य मोदतः । किं न संचिनुते काकः शकृद्राशिच सर्वतः इतब-क्रीडां चकार कुटिला कुरङ्गौच विटैः समम् । निःशंका विगते रुच्ये दर्पकादेशकारिणी विविधान्यशनादीनि प्रभूतान्यंशुकानि च । यच्छति स्म विटेम्यः सा श्रीनंदनवशं गता विटैविलय सा वामा सत्यक्ता सर्ववस्तुभिः । मार्गे स्थिता फलैराढथा बदरी तस्करैरिव सा भर्ना गमनं ज्ञात्वा सती वेषं ततो व्यधात् । स्त्रीणां दुश्चारिणीनां हि प्रायशः गतिरीदृशी न वेत्ति कोऽपि कुटिला तथारूपेण सा स्थिता । विमोहयति या शक्रं तस्याः का गणना नृषु यत-आवर्चः संशयानामविनयभवनं पत्तनं साहसानाम, दोषाणां संनिधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डम्, स्त्रीयंत्र केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः। ननं हि ते कविवरा विपरीतबोधा ये नित्यमाहुरवला इति कामिनीनाम् । यामिविलोलतरतारकदृष्टिपातैरिन्द्रादयोऽपि विजिता अबलाः कथं ताः ॥ ७१॥ ॥७२॥ ॥ ७३ ।। ॥ ७४॥ ॥ ७५ ॥ ॥ ७६॥ 来来来来 ॥ ७७॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy