SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अथागत्य पुरोपान्तं विहितोर्वीश कार्यकः । स्वालये विजयोत्कोऽसौ प्रजिघाय सुसेवकम् तामुपेत्य स बभाण समेतो बंधुरस्तव धवो विजयाख्यः । वल्नं कुरु विचित्ररसाढ्यं प्रेषितो कथयितुं तव वार्ताम् तस्य वाक्यमवगत्य भुजिष्यं भाषते स्म परुषं निजचिते । याहि वृद्धयुवतीं कथयैतत् नो सतां क्रमविलंघनमर्हम् सैत्य तेन सह सर्वमुदन्तं जल्पति स्म वरसुन्दरि ! सेत्का । आगतः शुमरसाङ्कुरजग्धि मोक्ष्यतेऽद्य तव सद्मनि नूनम् सा जगाद रसलाऽथ कुरङ्गी भाजनं हि विदधामि विचित्रम् । केवलं स रमणो मम गेहे मोक्ष्यते न तव रूपविलीनः सा पुनः छलवतीत्यवदत्तां मन्यते स यदि मां ध्रुवमिष्टाम् । वाक्यतो मम तदा तव गेहे मोक्ष्यते सुनिवसं कुरु शीघ्रम् तदीयमेतद्वचनं निशम्य रराघ भोज्यं विविधं विमुग्धा । . सुसाधवः स्वस्य समं गुणौघैः जगत्समस्तं गणयन्ति नूनम् 1107 11 ।। ७९ ।। 11 20 11 1168 11 ॥ ८२ ॥ ॥ ८३ ॥ ॥ ८४ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy