________________
चतुर्थ
धर्मपरीक्षा कथानकम् ॥१२॥
RESERai
परिच्छेदा
निजालयं धान्यधनविहीनम् छलेन साज्योपयदप्रशस्या ।
स्वदूषणान्यैव विकारसंस्थांगना परिच्छादयति प्रकामम् इति धर्मपरीक्षायां मूर्खकथाकथनो नाम तृतीयः परिच्छेदः
अथ चतुर्थः परिच्छेदः सोत्कंठं क्षत्रियः सोऽथ दर्पकादिति मानसः । त्वरितं गृहमागत्य कुरङ्गीमुखमैवत पुरोत्तमं पौरलोकै बलाकैारिव पुष्करम् । ईक्षमाणोऽपि सदन विहीनं सर्ववस्तुमिः रक्तदोषा द्विमूढात्मा कुरङ्गथा दुष्टचेतसा । मन्यते स्म निजं विष्वक चक्रवर्तिगृहाधिकम् न वेत्ति मनुजो रक्तो यशो धर्मगुणं सुखम् । कृत्यं हेयमुपादेयं महत्त्वं वालयक्षयम् रागाक्रान्तः पुमान शीघ्रं प्रामोति विपदं पराम् । सक्रव्ये किं गले लग्ने निधनं याति नो झपः दुर्निवारैः शरै रक्तं निशुंभति मनोभवः । युकायुकमजानानं कुरङ्गमिव लुब्धका क्षण स्थित्वांगणे सोऽथ प्रत्युवाचेति तां प्रियाम्। मृगाक्षि! देवि मे भोज्यं सरसं कि विलंबसे सातत्यभृकुटी भीमां यमस्यैव धनुर्लताम् । स्पष्टमाचष्टपाषिष्ठा दुष्टानिष्टं वचो धवम् स्वमातुः सदने तस्याः भुक्ष्व पापिष्ठा याहि भोः। त्वयका भोजनोदंतो यस्याः पूर्व निवेदितः
॥२॥ ॥३॥ युग्ममा
॥९॥