SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ MEXXXXXXXXXXXXXXXXXXXXXXX कथयित्वा स्वयं तस्या वाता भत्रे चुकोप सा । किं दूषणं न कुर्वन्ति जिते सेक्तरि योषितः तथाध्यात्वा प्रजल्पन्ति प्रमदाः कुटिलाः स्वतः। भ्राम्यते कब्च्यते स्वान्तं यथा मतिमतामपि कषायवारिणा रक्तं रमणी चित्रकारिणी । नृणां कषायितं सद्यः चेतो रंजयते पुनः स निशम्य वचस्तस्याः तूर्ण कृत्वा व्यवस्थितः । संकोचितसमनांगो विशल्यामिव मूषका तदा पुत्रेण तातेत्यागच्छ भुक्ष्वेति साग्रहम् । आहूतोऽपि स मूकः संचित्रालेखितवत् स्थितः कोतवं किं त्वयाऽऽरेमे व्रज खाद जनीगृहम् । स तयेत्युदिते तत्र गतो मीतित उन्मना: पुष्कलं कोमलं तस्य तया दत्तं वराशनम् । विदधत्या नवां प्रीतिमवदातां स्वचित्तवत् विधाय सा पुरस्तस्य भाजनानि नवानि च । व्याणयद्रसोपेतम् तारुण्यमिव वरभनम् विमुक्तो रुचयेन्यादः सुंदर्यास्तस्य नाऽभवत् । अमव्यस्येव चारित्रमई गिरा विशुद्धया इदं सर्व मयाऽनिष्टं जायते सुन्दरीकृतम् । करीं यत्सृजत्येव नाप्रियं तत्कदाचन पीनस्तनी पुरोगांगी हरिवामेव सुन्दरा । रूषिता किं कुरङ्गी यन्मयि दत्तेऽपि नेक्षणम् नूनं मुजिष्यया साकं ज्ञात्वा सुप्तं चुकोप माम् । मन्ये तनास्ति भवने दक्षा ज्ञायते न यत् विच्छायवदनेवादीत स्वकान्ते सा ततः परम् । भवतां रोचते कि नो सर्व भुंक्ष्य मनोहरम् स प्रोचे किमु जेमामि किचिन जेमनोचितम् । कुरङ्गोसदनान्यादः किश्चिदानीयतां त्वया ॥१८॥ ॥ १९॥ ॥२०॥ ॥२१॥ ॥ २२॥ ॥२३॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy