________________
श्री धर्मपरीक्षा
कथानकम्
॥ १३ ॥
श्रुति सुन्दरी गत्वा कुरङ्गीस तां जगौ । भद्रे त्वं देहि किञ्चिच्चरुच्यस्य रुचयेऽशनम् सामणन मया राद्धं किश्वनद्यापि सुन्दरि ! । तस्य त्वद्भाजने मन्ये मानयोदरपूर्तिकाम् यद्यस्य प्रेष्यते किश्चित् तत्सर्वं तु सहिष्यते । यतः सदूषणायां वै समस्ति रक्तधीर्मयि इति ध्यात्वा तयाऽऽदाय कवोष्णं छगणं नवम् । एकैकगोधूमकणं तस्याः समर्पितं लघु तया दत्तं तदानीय सुस्वादं तेन भक्षितम् । सरसं भोजनं त्यक्त्वा पुरीषमिव शूकरः नीरागस्य प्रशस्यं प्रशस्यमपि जायते । प्रशस्यं रागिणः सर्वमप्रशस्यमपि स्फुटम् नास्ति विष्ट किश्चित्कुर्वते स्त्रीवशा न यत् । उच्चारमपि खादति पवित्रं गोमयं म किम् केवलं छगणं शुक्त्वा शय्यायामुपविश्य च । तस्याः सकलवृतान्तं पृच्छति स्म स सुन्दरीम् प्राशा किं मम क्रुद्धा किश्चित्कि गदिता त्वया । ममापि दूषणं किञ्चित् सारंगाक्षि निवेद्यताम् सावोचदुच्यतावर्त्ते तिष्ठतु प्रेयसी स्थिति । चेष्टितं श्रूयतां स्त्रीणां कथयन्त्यां मयि स्फुटम् स नास्ति वने दोषोंनायां यो न विद्यते । स कस्तमः समूहो यो विभावय न जायते जलानां जलधेर्मानं विधातुं किल शक्यते । निसर्गकुटिलस्त्रीणां दोषाणां नैव जातुचित् परछिद्रनिलीनानां द्विलोलानां महारुपाम् । सर्पिणीनामिव स्त्रीणां जातु रोषो न शाम्यति अमतां यत्सदा विश्वेऽसंगतानां परस्परम् । दोषाणां मिलनस्थानं धात्रा मन्ये कृता वशा
॥ २४ ॥
।। २५ ।।
॥ २६ ॥
॥ २७ ॥ ॥ २८ ॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
।। ३५ ।।
॥ ३६ ॥
॥ ३७ ॥
चतुर्थः
परिच्छेदः
॥ १३ ॥