________________
॥ ३८ ॥
दुःखानां सेवधिर्नारी दकानामिव निम्नगा । वसतिः कैतवानां च गराणां सर्पिणी यथा विमुञ्चति निजाधीनं दुःसाध्ये रच्यतेऽगना । भीषणं कुरुते धैर्य लज्जते न बिभेति न स्नेहप्रपूर्णा परितापकी निर्मेयकालुष्यवती स्वभावात् ।
यादीपलेखेव वशा विलोला लब्धप्रसारोरुभयं ददाति भोः प्रभो! किंबहूक्तेन सर्व सम्यग् विबुध्यताम् । वैरिणी धाग्नि प्रत्यक्षा कुरङ्गी तव तिष्ठति पापिष्ठया कुरङ्गया ते विटेभ्यः सकलं धनम् । दत्वा विनाशितं साधोः दुःप्रापः संयमो यथा निःशंकं हरते स्वामिन् द्रविणं तव या प्रिया । हरती जीवितं साऽपि दुष्टा केन निवार्यते यो विश्वसिति मूढात्मा स्त्रीणां निर्दयचेतसाम् । क्षुधादिवशरीराणां व्यालीनां विश्वसित्यसौ सर्पिणी शाकिनी रुद्रा राक्षसी कुलटा गृहे । वसती तब सा दुष्टा प्रदत्तेऽसुविपर्ययम् नो तस्या हितभाषिण्याः भाषितं रक्षितं हितम् । गत्वा निवेदयामास कुरङ्गन्याः सकलं सकः ततस्तयोक्तमभितमीjया दूणानि मे । सद्गुणैर्दह्यमाना साऽऽविक्रशेति सकूटकम् दह्यमानाः सुतीवेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दा प्रचक्रिरे सापि निःकाश्यतां स्वामिन् सतनूजा पृथग् गृहात् ।।
दुष्टावस्था दुराचारा दुर्मुखा दोषदायिनी
॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥४६॥ ॥४७॥ ॥४८॥
KXXXCX
॥४९॥