________________
॥५०॥
चतुः
परिच्छेदा
धर्मपरीक्षा कथानकम् ॥ १४ ॥
॥५२॥ ॥५३॥
॥ ५५॥
निर्घाटिता तद्वचसा सा साध्वी तेन दुधिया । रकः किं कि विधत्ते नो हरिणाशीरितः पुमान् सद्वचो निर्विचाराणां दत्तं दत्ते महद्भयम् । पयःपानं भुजङ्गानां न भवेद्वितकारकम् कथ्यमाने हि ते दोषो दुर्बप्तिभिः प्रदीयते । अन्यैरप्यत्र रागान्धैर्विजयक्षत्रियोपमैः सर्व मया द्विजो रक्तो गदितो दुष्टचेष्टितः । साम्प्रतं श्रूयतां द्विष्टः सावधानहृदस्ततः तथाहि-कोटीनगरवास्तव्यौ ग्रामकटौ बभूवतुः। प्रथमो गदितः स्कन्दो वक्रो वक्राशयः परः एतयोर्भुजतोरेकं पुरं वैरमभूमिथः । एकार्थस्यामिलाषित्वं परं स्याद्वैरकारणम् स्वभावज महावैरं दुर्निवारमजायत । स्कन्दवक्रकयोवेरै चूकारिघकयोरिव पीडां करोति लोकोनां वक्रः पापमतिः सदा । दोषोपेतः पुमान् वक्र: कस्प स्यादिहशर्मणे अन्यदानाप वक्रोऽसौ दुःसाध्यं व्याधिमुबलम् । यान्यस्य कुरुते दुःखं स दुष्टः किमुपैति नो पीडयाऽकुलितः सोऽथ मुक्तः स्वकज भुवि । तदोक्तं तत्तनूजेन किश्चिद्धर्म पितः कुरु कलत्रपुत्रद्रविणादिमध्ये परत्र सार्ध नहि कोऽपि याति । .
विहाय कर्म स्वकृतं समर्थ कर्तुं प्रभुः यन्सुखदुःखवारम् निजोऽस्ति कोऽपि भ्रमतां पगे वा भवेऽङ्गिनां नो बहुदुःखभाजि ।
मत्वेति मोस्तात ! विमूढभाव विमुच्य कार्य क्रियतां हितं स्वम्
॥ ५७॥ ॥५८॥
॥६१॥
॥१४॥