SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥६२॥ ॥६३॥ ॥६४॥ अपास्य मोहं तनुजादिकेषु वितीर्य द्रव्यं बहु साधुलोके । स्मरेष्टदेवं सुखदायिन यत् प्राप्नोपि मो वयं ! गति परत्र श्रुत्वेति तं सोऽथ खलो बभाषे विधेहि कार्य त्वरित मदुक्तम् । पितुर्वचो लंघयतीह पूज्यं साधो स पुत्रो न कदाचिदेव स्कन्दो रिपुर्वत्स ! कदापि सौख्यं समाप्तवानो मयि विद्यमाने । भुजंगशवाविव वर्यवीर्ये भुजंगवंशो विषदोषदृप्यः क्षयं यथाऽयं समुपैति वत्स ! तथा विधेहि त्वरित विकर्म । वसाम्यहं येन सुख सहर्षः सुरालये चारुशरीरयुक्त कृत्वा मृतं मां च विशिष्टयष्टिस्थितांगक क्षेत्रममुष्य नीत्वा । तुरगो पूर्वहचक्रवालं विमुच्य शस्पक्षयहेतवे त्वम् वृक्षान्तरे तिष्ठ निरीक्षितुं मे समीपवागतिमस्य विष्वक् । घाते कृते तेन मयि क्रुधा वं विधेहि लोकश्रवणाय बुबाम् मत्वेति दण्डं क्षितिपो हतं मामनेन मोस्तस्य करिष्यति द्राक। ततः सको गोनिधनं हि येन प्रयास्पति प्राज्ञ ।सुकार्यकः (1) ॥ ७॥ ॥ ६८॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy