________________
॥६२॥
॥६३॥
॥६४॥
अपास्य मोहं तनुजादिकेषु वितीर्य द्रव्यं बहु साधुलोके ।
स्मरेष्टदेवं सुखदायिन यत् प्राप्नोपि मो वयं ! गति परत्र श्रुत्वेति तं सोऽथ खलो बभाषे विधेहि कार्य त्वरित मदुक्तम् ।
पितुर्वचो लंघयतीह पूज्यं साधो स पुत्रो न कदाचिदेव स्कन्दो रिपुर्वत्स ! कदापि सौख्यं समाप्तवानो मयि विद्यमाने ।
भुजंगशवाविव वर्यवीर्ये भुजंगवंशो विषदोषदृप्यः क्षयं यथाऽयं समुपैति वत्स ! तथा विधेहि त्वरित विकर्म ।
वसाम्यहं येन सुख सहर्षः सुरालये चारुशरीरयुक्त कृत्वा मृतं मां च विशिष्टयष्टिस्थितांगक क्षेत्रममुष्य नीत्वा ।
तुरगो पूर्वहचक्रवालं विमुच्य शस्पक्षयहेतवे त्वम् वृक्षान्तरे तिष्ठ निरीक्षितुं मे समीपवागतिमस्य विष्वक् ।
घाते कृते तेन मयि क्रुधा वं विधेहि लोकश्रवणाय बुबाम् मत्वेति दण्डं क्षितिपो हतं मामनेन मोस्तस्य करिष्यति द्राक।
ततः सको गोनिधनं हि येन प्रयास्पति प्राज्ञ ।सुकार्यकः (1)
॥
७॥
॥ ६८॥