________________
धर्मपरीक्षा कथानकम्
चतुर्थः परिच्छेदः
॥६९ ॥
॥ ७०॥
=
इत्थं बदन पापमनाः स तूर्ण जगाम वक्रो यमराजगेहम् ।
पुत्रस्ततस्तस्य चकार वाक्यं युक्तं घनाः स्युर्दुरिते सहायाः पापाशयो यो मनुजोंऽन्तकाले न मुञ्चति द्वेषममेयदुःखम् ।
हित्वा कृतान्त नहि तस्य कोऽपि प्रबोधदायी भुवने परोऽस्ति वक्राभिषः श्रेष्ठिसुतोऽपि दुष्टः चकार यदाक्यमिदं सपापम् ।
चेद्वाऽवास्तस्य समा भवन्ति नो सूचयाम्यत्र तदा हितानि शेते न मुक्क्ते न विना परस्य चितां प्रभुनों चरमा विसोढम् ।
क्रोधाग्निना दग्धमना नरो यः परत्र सौख्यं न च तस्य चेहवे दुरन्तं चिरं स्वभ्रवाह ज्वलन्तम् सहन्ते प्रविश्य प्रकृष्टार्तिभाजः।
क्षमा नो परस्पर्धि वृद्धि विसोढुं सदा रोषणाः पापसक्ता निकृष्टाः ईशस्य न पुरो वचनानि कोविदः प्रकटयन्ति वराणि ।
प्रत्युत द्विजवरा विभजते विक्रियां गुणयुता निहितानि इति धर्मपरीक्षायां रक्तदुष्टदृष्टान्तयुतो नाम चतुर्थः परिच्छेदः
XXXXXXXXXKARIXERAREERS
॥७२॥
॥७३॥
॥ ७४॥
॥ १५॥