SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ॥२॥ ॥४॥ अथ पञ्चमः परिच्छेदः गदितोऽथ मया द्विष्टः कृशानुरिव दाहकः । अधुनाऽऽकर्ण्यतां मूढो दृपबद्दष्टचेष्टितः अथाऽऽसीदेवपुरवत् रम्यं देवपुरं पुरम् । तत्र भूतमतिविप्रो वेदविद्याविशारदः समानां तस्य पंचाशत्कुमारत्वे गता किल । स्वजना ग्राहयामासुः यज्ञा कन्यां तमन्यदा उपाध्यायपदं प्राप्तश्छात्राध्यापनशुद्धधीः । अय॑मानो द्विजगणैर्यज्ञविद्यादिकार्यवित् महाऽऽभोगान् महाभोगान कियन्तस्तस्य मुंजतः। विययुर्यज्ञया साधं वासराः शुभभासुराः यझनामा बटुस्तत्रको यौवनवनस्थितः । रामाक्षिषट्पदाम्भोजो भ्रमन् पृथ्वी समागतः विद्यार्थी तेन विप्रेण दृष्ट्वा विनयलालसः । नीतः स्वधाम्नि पटुधीः मूर्तोऽनर्थ इव स्वयम् तस्य दर्शनमात्रेण यज्ञा बभूव विह्वला । रथाङ्गस्येव सद्रूपा रथाङ्गी दर्पकार्दिता यज्ञायज्ञकयोः स्नेहशाखी वृद्धि गतस्ततः । परस्परं विमुक्ताभ्यां नयनाभ्यां समन्ततः दुष्टावस्थस्य गोष्ठी च प्रेष्यस्य प्रतिकूलता । जरतस्तरुणी जाया वंशप्रक्षयकारिणी विद्यते सकलं दोष सुन्दरी परसङ्गिनी । वज्रधूमध्वजजालेव तापं के तनोति नो । उपेक्षिता सती नारी प्राप्नुवन्ती परामवं । प्राणानां कुरुते हानि व्याधिवृद्धिरिवानिशम् FEEREKKK SKCEEK XEKXCXXXXX ॥८॥ ॥१०॥ ॥११॥ ॥१२॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy