Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
तृतीयः परिच्छेदः
धर्मपरीक्षा कथानकम्
॥४३॥ ॥४४॥
॥४५॥
SEXXXEEEKSEEKER
अपि च न्यायमार्गनिरता मतिमन्तो धर्मकर्मविहितादरवाराः ।
पक्षपातरहिता भुवि सत्या मध्यवर्त्तिगुणिनो गदितास्ते मूर्खेषु भाषितं शिष्ट युक्तयुक्तियुतं मतम् । ददाति महती पीडां पयःपानमिवाहिषु अथ च-शिलासु पय सिकतासु तैलं चंद्र प्रतापस्तुहिने कृशानुः।
विषं सुधायां हि कदाचन स्यात् न बालिशे चारुविचारबुद्धिः अपि च-अरण्यरुदितं कृतं शबशरीरमुर्तितम् श्वपुच्छमवनामित बधिरकर्णजापः कृतः।
स्थले कमलरोपणं रूचिरमूषरे वर्षणम् तदंध मुखमण्डनं यदसुधीजने भाषितम् । कीदृक्षा भद्र ! ते सन्ति गदिते ब्राह्मणैरिति । सगौरवं जगौ सोऽथ रक्तद्विष्टादिचेष्टितम् दक्षिणे नर्मदातीरे सामतनगरे वरे । क्षत्रियो विजयो नाम बभूव द्रविणान्वितः सुंदरी च कुरंगी च तस्याभूतां प्रिये प्रिये । मंदाकिनी मृडानी च वृषांकस्येव सुंदरे वृद्धा तत्याजलब्ध्वा स कुरङ्गी यौवनोद्धताम् । मृबीकामाप्य को(श्ना)ति नीरसां बदरी किल सुन्दरी प्रति तेनोक्तं लात्वा स्वं भागमुत्तमम् । सपुत्रा तिष्ठ भार्ये ! त्वं विभक्ता सदनान्तरे यथा प्रजल्पितं तेन सापि साध्वी तथा स्थिता । न करोति सुशीला स्त्री पतिवाक्यस्य लंचनम् विमोहितः कुरणत्याज्य अञ्जानो भोगमन्वहम् । गतं नावगमत्कालं वरुण्येव मदातुरः
॥४६॥ ॥४७॥ ॥४८॥ ॥४९॥ ॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132