Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 31
________________ सुभगाकृतिमाप्यासौ तां भार्यौ चारुपोवनाम् । पौलेग्न्याश्लिष्टदेवेश-मिवात्मानममन्यत मण्डलस्वामिनाऽऽहूय भणितो विजयोऽन्यदा । कृत्वोचितां त्वं सामग्रीं व्रज शीघ्रं वरूथिनीम् स्वामिमहं करोमीति प्रोच्य स्वालयमाययौ । समालिंग्य प्रियां गाढं स प्रोचे विजने स्थिताम्र कुरङ्गि ! स्वं गृहे तिष्ठ सेनायां गम्यते मया । निजेशानां हि नादेशश्श्रोल्लंघ्यः सुखमीप्सुभिः पृतना मम संपना स्वप्रभोस्तत्र वल्लभे । अवश्यं गमनं भावि कुप्यति प्रभुरन्यथा निशम्येति वचस्तस्य जगाद युवती तदा । सार्धं त्वया समेतव्यं विरहासहया मया सुखेन शक्यते सोढुं स्फुरघ्घूमध्वजो मया । विरहो न पुनः स्वामिन वियोगजनितो भृशम् स्थितामेकाकिनीं मारो मां निशुंभति सुन्दर । मृगीमिव मृगाधीशो विपिने शरणौञ्झिताम् यदि यास्यसि याहि त्वं मार्गे भवतु ते शिवम् । गच्छतो जीवितव्यस्य ममापि प्रेतपालयम् विजयाख्यस्ततोऽवादीत् मेति वादीः शुभानने । धाम्नि तिष्ठ स्थिरीभूय विप्रं मा कुरु मद्गती परदाररतो राजा लाति त्वामीक्षितां यतः । अतो मुक्त्वा गृहे कान्ते! स्कन्धावारं व्रजाम्यहम् सुरूपां त्वां निरीक्ष्या सौ नृपो गृह्णाति निश्चितम् । अनन्यरूपसामान्यं स्त्रीरत्नं कस्त्यजेत् पुमान् प्रबोध्येति प्रियां त्यक्त्वा सदने घनपूरिते । आदेशजनकः सोऽपि प्रययौ सबलं बलम् सरागस्य स्थितिरियं यत्प्राप्य कामितं परम् । विश्वस्येमहि कस्यापि विरहे च मुमूर्षति ॥ ५४ ॥ ।। ५५ ।। ॥ ५६ ॥ ॥ ५७ ॥ ॥ ५८ ॥ ॥ ५९ ॥ ॥ ६० ॥ ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ॥ ६५ ॥ ॥ ६६ ॥ ॥ ६७ ॥

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132