Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 36
________________ श्री धर्मपरीक्षा कथानकम् ॥ १३ ॥ श्रुति सुन्दरी गत्वा कुरङ्गीस तां जगौ । भद्रे त्वं देहि किञ्चिच्चरुच्यस्य रुचयेऽशनम् सामणन मया राद्धं किश्वनद्यापि सुन्दरि ! । तस्य त्वद्भाजने मन्ये मानयोदरपूर्तिकाम् यद्यस्य प्रेष्यते किश्चित् तत्सर्वं तु सहिष्यते । यतः सदूषणायां वै समस्ति रक्तधीर्मयि इति ध्यात्वा तयाऽऽदाय कवोष्णं छगणं नवम् । एकैकगोधूमकणं तस्याः समर्पितं लघु तया दत्तं तदानीय सुस्वादं तेन भक्षितम् । सरसं भोजनं त्यक्त्वा पुरीषमिव शूकरः नीरागस्य प्रशस्यं प्रशस्यमपि जायते । प्रशस्यं रागिणः सर्वमप्रशस्यमपि स्फुटम् नास्ति विष्ट किश्चित्कुर्वते स्त्रीवशा न यत् । उच्चारमपि खादति पवित्रं गोमयं म किम् केवलं छगणं शुक्त्वा शय्यायामुपविश्य च । तस्याः सकलवृतान्तं पृच्छति स्म स सुन्दरीम् प्राशा किं मम क्रुद्धा किश्चित्कि गदिता त्वया । ममापि दूषणं किञ्चित् सारंगाक्षि निवेद्यताम् सावोचदुच्यतावर्त्ते तिष्ठतु प्रेयसी स्थिति । चेष्टितं श्रूयतां स्त्रीणां कथयन्त्यां मयि स्फुटम् स नास्ति वने दोषोंनायां यो न विद्यते । स कस्तमः समूहो यो विभावय न जायते जलानां जलधेर्मानं विधातुं किल शक्यते । निसर्गकुटिलस्त्रीणां दोषाणां नैव जातुचित् परछिद्रनिलीनानां द्विलोलानां महारुपाम् । सर्पिणीनामिव स्त्रीणां जातु रोषो न शाम्यति अमतां यत्सदा विश्वेऽसंगतानां परस्परम् । दोषाणां मिलनस्थानं धात्रा मन्ये कृता वशा ॥ २४ ॥ ।। २५ ।। ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ।। ३५ ।। ॥ ३६ ॥ ॥ ३७ ॥ चतुर्थः परिच्छेदः ॥ १३ ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132