Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 47
________________ ॥८२॥ ॥८३॥ ॥ ८४॥ ॥८५॥ ॥८६॥ धीसखोक्तं कुमारेण प्रतिपयं वचस्ततः । पुषस्य भाषितं केन पृथ्व्यां न प्रतिपद्यते ? गृहीत्वाघ्यो मयं दण्डं निराकुलितमानसः । ततः स्थितः कुमारोऽसौ पुलकातितविग्रहा हिताहितं न जानाति यो नरो निजचेतसि । अनेकविबुधैः सोऽपि बोधयितुं न शक्यते यो जात्यंधसमो मूर्ख परवाक्याविचारकः । स व्युझाही मतो दक्षः स्वकदाग्रहसक्तधी परेषां च शुमं हित्वा गृह्णाति यः स्वसुन्दरम् । जात्यन्ध इत्र सौवर्ण्य मूढोऽलं कारमायसम् पाणिप्रहारात्तपनीयशैलो मेत्तु कदाचित्परिशक्यते वै। न कोविदेोधयितुं प्रशक्यः कदाग्रही बंधुवाक्पवारैः शुभाशुभ यो मनुजः स्वचिते जानाति नैकैकवच:प्रसक्तः । न जल्पते तस्य पुरा कदापि विशारदः रक्तिमयं हि वास्यम् इति धर्मपरीक्षायां मूढव्युग्राहिदृष्टान्तविशिष्टो नाम पंचमः परिच्छेदा अथ षष्ठमः परिच्छेदः व्युद्ग्राही कथितो विप्राः साम्प्रतं पित्तदूषितः। भूपतां सावधानेन हृदा कथयतो मम त्रापि नगरे कबिदजनिष्ट नराधमः । पिचवरेण तीवेण विहलीभूतविग्रहः ॥ ८७॥ ॥८८॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132