Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
॥२७॥ ॥२८॥ ॥२९॥ ॥३०॥
॥३२॥
तन्मन्यदा जगौ यज्ञा परमप्रेमनिर्भरा । म्लानास्यो दृश्यसे भद्र ! किमद्य मम कथ्यताम सोऽवदत्तां सुनयने गता मम दिना घना । त्वया मे सुजतः शर्म केशवस्येव पाया अधुना सुभ्र । विद्यन्ते द्विजन्मागमवासराः। हृदयेशां विहाय त्वां क गच्छामि करोमि किम् ? त्वद्मदासक्तस्य मे तन्वि! गमनेंड्रीन गच्छतः । दुस्तटीत इतो व्याघ्रः किं कुर्वे द्वयसंश्रया? तयोक्तं प्रति तं सौम्य धीरो भव भयं त्यज । अधृतं मा विधेहि वं मदुक्तं कुरु सत्वरम् धनं धनं गृहीत्वेतो गच्छावोऽन्यत्र सुन्दर। । क्रीडावः स्वेच्छया हवं सेवमानौ रतामृतम् दुःप्रापं सफलीकुर्वे मनुष्यत्वं मनोरमम् । तारुण्यस्य रसं सारं निर्विशावोऽस्य गच्छतः प्रविहायाकुलीमावं मृतकद्वयमानय । करोमि वजनोपायमगम्यं निखिलैजैन: प्रपन्नं तेन तद्वाक्यमशेष इष्टचेतसा । भवन्ति नेदृशे कृत्ये कामिनो हि निरुद्यमाः आनिनाय विभावर्या स वदुः कुणपद्वयम् । विधत्ते किं न दुःकार्य बीभीरभ्यर्थितो नरः एक सा कुगपं द्वारे गेहस्याम्यन्तरे परम् । निधाय धनमादाय दहति स्म स्वमंदिरम् निर्गत्याथ धनोपेतो तावुदीचीपथं गतौ । यथा विनाशकारिण्याः वागुरायाः कुरङ्गको (शशाम) पावको दग्धा वदालयं शनैः शनैः । अकुर्वन् शोचनं लोकाः पश्यन्तो मस्म केवलम् साध्वीनामग्रणीर्दग्धा ब्राह्मणी शीलशालिनी। बटुकेन कथं साधं पश्यतोऽहो विधेः कृतम्
॥३४॥ ॥ ३५॥
॥३७॥ ॥ ३८ ॥ ॥ ३९ ॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132