SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥२७॥ ॥२८॥ ॥२९॥ ॥३०॥ ॥३२॥ तन्मन्यदा जगौ यज्ञा परमप्रेमनिर्भरा । म्लानास्यो दृश्यसे भद्र ! किमद्य मम कथ्यताम सोऽवदत्तां सुनयने गता मम दिना घना । त्वया मे सुजतः शर्म केशवस्येव पाया अधुना सुभ्र । विद्यन्ते द्विजन्मागमवासराः। हृदयेशां विहाय त्वां क गच्छामि करोमि किम् ? त्वद्मदासक्तस्य मे तन्वि! गमनेंड्रीन गच्छतः । दुस्तटीत इतो व्याघ्रः किं कुर्वे द्वयसंश्रया? तयोक्तं प्रति तं सौम्य धीरो भव भयं त्यज । अधृतं मा विधेहि वं मदुक्तं कुरु सत्वरम् धनं धनं गृहीत्वेतो गच्छावोऽन्यत्र सुन्दर। । क्रीडावः स्वेच्छया हवं सेवमानौ रतामृतम् दुःप्रापं सफलीकुर्वे मनुष्यत्वं मनोरमम् । तारुण्यस्य रसं सारं निर्विशावोऽस्य गच्छतः प्रविहायाकुलीमावं मृतकद्वयमानय । करोमि वजनोपायमगम्यं निखिलैजैन: प्रपन्नं तेन तद्वाक्यमशेष इष्टचेतसा । भवन्ति नेदृशे कृत्ये कामिनो हि निरुद्यमाः आनिनाय विभावर्या स वदुः कुणपद्वयम् । विधत्ते किं न दुःकार्य बीभीरभ्यर्थितो नरः एक सा कुगपं द्वारे गेहस्याम्यन्तरे परम् । निधाय धनमादाय दहति स्म स्वमंदिरम् निर्गत्याथ धनोपेतो तावुदीचीपथं गतौ । यथा विनाशकारिण्याः वागुरायाः कुरङ्गको (शशाम) पावको दग्धा वदालयं शनैः शनैः । अकुर्वन् शोचनं लोकाः पश्यन्तो मस्म केवलम् साध्वीनामग्रणीर्दग्धा ब्राह्मणी शीलशालिनी। बटुकेन कथं साधं पश्यतोऽहो विधेः कृतम् ॥३४॥ ॥ ३५॥ ॥३७॥ ॥ ३८ ॥ ॥ ३९ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy