Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
अथागत्य पुरोपान्तं विहितोर्वीश कार्यकः । स्वालये विजयोत्कोऽसौ प्रजिघाय सुसेवकम् तामुपेत्य स बभाण समेतो बंधुरस्तव धवो विजयाख्यः ।
वल्नं कुरु विचित्ररसाढ्यं प्रेषितो कथयितुं तव वार्ताम्
तस्य वाक्यमवगत्य भुजिष्यं भाषते स्म परुषं निजचिते ।
याहि वृद्धयुवतीं कथयैतत् नो सतां क्रमविलंघनमर्हम्
सैत्य तेन सह सर्वमुदन्तं जल्पति स्म वरसुन्दरि ! सेत्का ।
आगतः शुमरसाङ्कुरजग्धि मोक्ष्यतेऽद्य तव सद्मनि नूनम्
सा जगाद रसलाऽथ कुरङ्गी भाजनं हि विदधामि विचित्रम् ।
केवलं स रमणो मम गेहे मोक्ष्यते न तव रूपविलीनः
सा पुनः छलवतीत्यवदत्तां मन्यते स यदि मां ध्रुवमिष्टाम् ।
वाक्यतो मम तदा तव गेहे मोक्ष्यते सुनिवसं कुरु शीघ्रम्
तदीयमेतद्वचनं निशम्य रराघ भोज्यं विविधं विमुग्धा ।
. सुसाधवः स्वस्य समं गुणौघैः जगत्समस्तं गणयन्ति नूनम्
1107 11
।। ७९ ।।
11 20 11
1168 11
॥ ८२ ॥
॥ ८३ ॥
॥ ८४ ॥

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132