________________
तृतीयः परिच्छेदः
धर्मपरीक्षा कथानकम्
॥४३॥ ॥४४॥
॥४५॥
SEXXXEEEKSEEKER
अपि च न्यायमार्गनिरता मतिमन्तो धर्मकर्मविहितादरवाराः ।
पक्षपातरहिता भुवि सत्या मध्यवर्त्तिगुणिनो गदितास्ते मूर्खेषु भाषितं शिष्ट युक्तयुक्तियुतं मतम् । ददाति महती पीडां पयःपानमिवाहिषु अथ च-शिलासु पय सिकतासु तैलं चंद्र प्रतापस्तुहिने कृशानुः।
विषं सुधायां हि कदाचन स्यात् न बालिशे चारुविचारबुद्धिः अपि च-अरण्यरुदितं कृतं शबशरीरमुर्तितम् श्वपुच्छमवनामित बधिरकर्णजापः कृतः।
स्थले कमलरोपणं रूचिरमूषरे वर्षणम् तदंध मुखमण्डनं यदसुधीजने भाषितम् । कीदृक्षा भद्र ! ते सन्ति गदिते ब्राह्मणैरिति । सगौरवं जगौ सोऽथ रक्तद्विष्टादिचेष्टितम् दक्षिणे नर्मदातीरे सामतनगरे वरे । क्षत्रियो विजयो नाम बभूव द्रविणान्वितः सुंदरी च कुरंगी च तस्याभूतां प्रिये प्रिये । मंदाकिनी मृडानी च वृषांकस्येव सुंदरे वृद्धा तत्याजलब्ध्वा स कुरङ्गी यौवनोद्धताम् । मृबीकामाप्य को(श्ना)ति नीरसां बदरी किल सुन्दरी प्रति तेनोक्तं लात्वा स्वं भागमुत्तमम् । सपुत्रा तिष्ठ भार्ये ! त्वं विभक्ता सदनान्तरे यथा प्रजल्पितं तेन सापि साध्वी तथा स्थिता । न करोति सुशीला स्त्री पतिवाक्यस्य लंचनम् विमोहितः कुरणत्याज्य अञ्जानो भोगमन्वहम् । गतं नावगमत्कालं वरुण्येव मदातुरः
॥४६॥ ॥४७॥ ॥४८॥ ॥४९॥ ॥५०॥ ॥५१॥ ॥५२॥ ॥५३॥