________________
88888888888888
न तथ्यं साक्षिरहितं वक्तव्यं हि क्षितिस्पृशा । अतथ्यमपि मन्यन्ते लोकास्तत्साक्षिकान्वितम् सता तथ्य तथ्यं वा वाच्यं जनप्रतीतिकम् । अन्यथा वार्यते केन भवन्ती यातना परा बालिशा न प्रपद्यन्ते तथ्यमेवं सतोदितम् । यतस्ततो न वक्तव्यं तन्मध्ये हितमीप्सुभिः ईक्षितं विश्रुतं ज्ञातमाकर्णितं प्रपद्यते । न परं मनुजो यस्मान वक्तव्यं वचस्ततः ममापि जल्पतो यस्मान्मध्येऽस्मिन्नविचारिणाम् । दूषणं जायते तादृग् मया नातो निगद्यते विलोकयति यः कश्चित् पूर्वापरमुदंतकम् । कथ्यते तस्य पुरतो नान्यस्य हि पटीयसा इत्युदित्वा स्थिते खेटे तं बभाण द्विजोत्तमः । मा गादीर्भद्र नास्त्यत्र शालायां को विचारकः आभीरसदृशानस्मान् मा स्थास्त्वं नृपुङ्गव । अरिष्टसन्निभाः सन्ति कलहंसा न कुत्रचित् अत्र न्यायविदः सर्वे सत्यासत्यविचारणाः । सन्त्यत्र वाडवाः शंका मा कुरुत्वं वद स्फुटम् यद्युक्त्या घटते वाक्यं कोविदैर्यच्च बुद्धयते । निःशको वद तद्भद्र गृहीष्यामो विचार्य च विप्रणोक्तो मनोवेगो जिनपादाब्जषट्पदः । वदति स्म ततो युक्त्या मित्रप्रबोध हेतवे रक्तो द्विशे मत्तो मुँढो व्युद्ग्राही पित्तदूषितः । भूतैः क्षीर्रा गुरुः, ज्ञेयादेंनो बालिशा दश युस्मासु यद्यमी सन्ति पूर्वोक्तदोषदूषिताः । अहं बिभेमि भो विप्रास्तदा वदन् यथातथम् मनुष्याणां तिरथां च परमेतद्विमेदकम् । विभेदयन्ति ये सर्व प्रथमास्ते परे नहि
॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥ 11 30 11 1132 11
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥ ॥ ४२ ॥