SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा कथानकम् ॥९ ॥ ॥१५॥ ॥१६॥ ॥ १७॥ ॥१८॥ तृतीया परिच्छेदा प्रोन्नता मण्डलेऽप्यत्र यथा चनकराशयः । मण्डले मम विद्यन्ते तथा मरिचराशयः क्षेत्रेऽनेन ततः प्रोक्तं भृशं कुपितचेतसा । प्रस्तोऽसि वायुना त्वं कि येनातथ्यानि भाषसे दृष्टा पापिष्ठ नास्मामिः कदापिक्कापि मण्डले । राशयः चणकस्यात्र मरिचाराशिसभिभाः मरिचाचणका नूनं देशेऽस्मिन्नति दुर्लमाः । गणना मम नो कापि मरिचेषु विजायते विज्ञायेत्ययमस्माकं दुष्टो भद्रत्वकर्मणा । विधत्ते हास्यमीदृक्षं तूर्णमेषो निगृह्यताम् क्षेत्रेशस्येति वाक्येन तं वबन्धुः कुटंबिनः । अमान्यवचनो वादी को न प्राप्नोति बंधनम् तदा तत्र दयाइँणावर मयेन केनचित् । मुग्धस्यास्य जना दण्डो यथोचितो विधीयताम् दीयन्तां मुष्टयः शिष्टा वर्तुला अष्टमूर्धनि । न कस्यापि पुनर्हास्यं न दुष्टः करोत्यसौ तस्यैवं भाषितं श्रुत्वा पुरुष्टैनिघृणात्मभिः । वराङ्गे वर्तुला दत्ता मुष्टिकास्तस्य निष्ठुरम् लाभोऽयमेतितन्मुक्तः परमो मम मुष्टिमिः । अन्तर्दुष्टस्थितानां हि जीवितव्यस्य संशयः विचार्यैवं पुनर्मीतो गतोऽसौ निजमण्डलम् । निवर्तन्ते यथा जाता न कदाचित्कदर्थिताः तत्र तेन पुनः प्रोक्तमाभीरविषये मया । मरिचौघनिभो दृष्टयणकौघो महान् जनाः पूर्ववन्कुपितस्ताक् पृष्ट्वा दण्डः कृतो जनैः । अमेधो भवति प्रायस्ताडितोऽपि न पण्डितः मष्टिषोडशक प्राप्त तथ्येऽपि भाषिते यतः । मुष्टिषोडशको न्यायः प्रसिद्धिमगमत्ततः ॥२०॥ ॥ २१ ॥ ॥२२॥ ॥ २२॥ ॥२४॥ ॥२५॥ KAIXXXKAKKARMAKAKKARAK ॥२७॥ ॥२८॥ ॥९॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy