________________
॥२॥
॥४॥
वहन्तस्तृणदारूणि मणिमौक्तिकमण्डिताः । परकर्मकरा मा न दृश्यन्ते कदाचन स जगाद पुराणेषु भारतायेषु भूरिशः । श्रूयन्ते न विचार्यन्ते यूयं मूढधियः परम् भारतादिषु चेद्दष्टास्तेनेत्युक्ते त्वयेदृशाः । तदा मे पुरतो ब्रूहि प्रत्यक्षमथ सोऽब्रवीत ब्रवीम्यहं परं विप्र ब्रुवाणोत्र बिमेमि भोः । न प्रेक्ष्यते यतः कोऽपि भवन्मध्ये विचारका मूढास्तथ्यमपि प्रोक्तं गृहीत्वा तथ्यवादिनः । मुष्टिषोडशकन्यायं प्रकुर्वन्त्यविवेकिना सन्न्यायः कीदृशः साधो वदेति कथिते द्विजैः । स ब्रूते स्म मनोवेगः श्रूयतां वो वदाम्यहम् देशे पुण्यतमोद्देशे मलये निलये सताम् । अतिस्वस्ति भरैः शस्तं श्रियोहं श्रीपुरं पुरम् कस्यापि गृहिणस्तत्र धर्मकर्ममहामतेः । पवित्रः सुगुणैः पुत्रो नाम्ना मधुकरोजनि
अन्यदा पितृकोपेन निर्गत्यासौ स्वगेहतः । भ्रमति स्मेक्षितुं पृथ्वी क्रियते रोषो न किम् यतः-तुल्यो यो मधुनो विकारकरणे संत्राससंगदने । सर्पस्य प्रतिबिम्बमन्यदहने सप्तापिः सोदरः
चैतन्यस्य निषूदने विषतरोः स ब्रह्मचारी चिरम् । सक्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम् आभीरमण्डले दृष्टाश्चनकानां च राशयः । अनेन भज्यमानानां क्षेत्रप्राप्तेन भरिशः तेन विस्मयमाप्तेन विभुनान निरीक्ष्यताम् । चित्रं चित्रमिदं दृष्टम् मयकाब्रेति जल्पितम् किं चित्रं त्वयका दृष्ट क्षेत्रशेनेति भाषितः । अबादीदिति मुखोऽसौ वेत्यप्राज्ञो हिनापदम्
॥८॥ ॥९॥
॥ १२ ॥ ॥१३॥ ॥१४॥