SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ भी धर्मपरीक्षा कथानकम् ॥ ८ ॥ ततोsवादीमभोगस्तं भद्र ! निर्धनवरहम् । भगतस्तृणकाष्ठानि विक्रेतुं नगरान्तरे बभाषे तं द्विजः सोऽप्युपविष्टो विष्टरे कथम् । किं न जानामि को वादमजित्वाऽत्र न तिष्ठति इच्छा चेन विवादेषु तव मूढमतेः कथम् । भेर्यस्यां वादिशालायां वादिता वादिचिका नमश्वरस्ततोsवोचत् वृथा किं कुप्यसि द्विज । न रुष्यते निर्दिदानं पद्मगेन बुधेन च सिंहासनं वरं वीक्ष्य श्रतत्वाद्विनिविष्टवान् । कियानिति ध्वनिर्मेर्या ध्यात्वाऽसौ ताडिता मया वयं दुर्गतजा विद्मः शास्त्रमार्ग कदापि न । वादनामेति ते वाक्यात् बुद्धं भट्ट मयाऽधुना ईदग्विधा वरतराः पुरुषाः प्रभूताः किं भारतादिषु कथासु न सन्ति साधो ! आलोकयन्त्यधमपंचजनाः परस्य दोषं परं जगति नात्मन एव सत्यम् काश्चनासनमधिष्ठिते मयि दुर्मना भवसि चेन्महामते ! | प्रोचरामि तरसेत्यवातरत् व्योमगोऽमितगतिः सुबुद्धिमान् इति धर्मपरीक्षायां मनोवेगपवनवेगपाडलीपुत्रगमनो नाम द्वितीय परिच्छेदः अथ तृतीयः परिच्छेदः अथो जगौ तमालोक्यासनोचीर्ण स वाडवः । काष्ठिकास्तार्णिका दृष्टा न भूषाभूषिता मया ॥ ९० ॥ ॥ ९१ ॥ ॥ ९२ ॥ ॥ ९३ ॥ ॥ ९४ ॥ ॥ ९५ ॥ ॥ ९६ ॥ ॥ ९७ ॥ ॥ १ ॥ तृतीयः परिच्छेदः ॥ ८ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy