________________
RKEEEEEEXXXKARWAREEN
क्षुभिता वादिनः सर्वे तनिशम्य महारखम् । वादीति कोऽत्र संप्राप्तो जल्पन्तः सभ्रमं कुतः विद्यामानामिना दह्यमानाः सस्वरमाययुः । जयस्य कामुकास्तेन सार्ध वादजिगीषया केचिदाहुस्तदा तत्र तर्कवादेन कोपिनः । कृत्वा पराजयं याति हत्वाऽस्माकं यशःश्रियम् जगुः केचित् घना वादाः श्रीयुष्माभिर्विनिर्जिताः । मौनमाश्रित्य तिष्ठन्तु वादं विदध्महे वयम् अपरेऽवादिषुस्तत्र द्विजन्मानः स्म योद्धताः । एवमेवं ययौ काला सृजतां मणनोधमम् तदाहुरपरे तत्र समाहत्य यशःफलम् । वादिनांजयदण्डेन लास्यामो वादशाखिनः इत्यादि दर्पवाक्यानि वदन्तो वादिपुङ्गवाः । प्रपन्ना वादिशालां तां वादकंडूययाश्रिताः भूषाभिभूषितं दृष्ट्वा मनोवेगं मनोरमम् । सस्मया विस्मयं प्रापुर्वादिनस्ते गुणोन्नताः प्राप्तोऽयं कि हरिनम सूत्रकंठानुकंपया । शरीरस्येशी शोभा नान्यस्यास्ति प्रशस्तिका उदित्वेति नमन्ति स्म केचित्सद्भक्तिभावतः । विश्रान्तबुद्धिभिः सर्व कार्य हि क्रियते शुभम् अन्ये प्राहुरयं स्थाणुर्विगोप्याक्षि तृतीयकम् । आगतोऽस्ति धरां दृष्टुं रूपमन्यस्य नेदृशम् आहुरन्ये वीक्षमाणा पृथुलं पृथिवीतलम् । क्रीडां करोति विविधां कोऽपि विद्याधरेश्वरः ध्यायनित्येकको विद्वान निर्णयार्थमवोचत । करस्थे कङ्कणे कुर्यु दरं केपि दर्पणे कस्त्वं कुतः समेतोऽसि किमर्थमिहपत्तने । विरुद्धचेष्टितो धीमन सर्व शीघ्र निवेद्यताम्
॥ ७६॥ ॥७७|| युग्मम् ॥ ७८॥ ॥७९॥ ॥८०॥ ॥८१॥ ॥८२॥ ॥८३॥ ॥ ८४ ॥ ॥८५॥
॥ ८७॥ ॥८८॥